________________
अभिधानचिन्तामणौ
स्वर्जिकां दग्ध्वा क्षार्यते स्वर्जिकाक्षारः ॥ १ ॥ कपोतस्यायं कापोतः कपोवर्णः कु ईषत् पूयते वा " दम्यमि- " ॥ ( उणा - २०० ) इति तः ॥ २ ॥ सुखाय वर्चते सुखवर्चकः ॥ ३ ॥
स्वस्तुि खर्जिका सुम्नी योगवाही सुवचिका ॥ ११ ॥
३७८
""
सुष्ठु अते स्वर्जिः स्त्रीलिङ्गः ॥ १ ॥ " स्वरेभ्य इ: " ॥ ( उणा - ६०६ ) ॥ के स्वर्जिका ॥ २ ॥ स्रुचो हन्ति स्रुघ्नी अचित्ते टक् ” ॥ ५।१।८३ ॥ ३ ॥ योगं वहन्ति योगवाही ॥ ४ ॥ सुष्ठु वर्चते सुवर्चिका ॥ ५ ॥ ११ ॥
भरतान्यैरावतानि विदेहाश्च कुरून् विना । वर्षाणि कर्मभूम्यः स्युः
बिभ्रति धर्मे भरतानि पञ्च तत्र । एकं जम्बूद्वीपे द्वे, धातकीषण्डे, द्वे च पुष्करवरइति एवं भरतस्थानक्रमेण ॥१॥ इरावतीनां नदीनां निवासा ऐरावतान्यपि पञ्च ॥ २॥ विदिह्यन्ते विदेहाः पञ्च, ते च द्विविधाः पूर्वे चापरे च कुरून् विनेति देवकुरूनुत्तरकुरूंश्च वर्जयित्वेत्यर्थः ॥ ३ ॥ तेषां हि युगलधर्मोत्पत्तिहेतुत्वात्तत्कर्मभूमित्वम्, वृष्यन्ते सिच्यन्ते वर्षाणि कर्मणां शुभाशुभानामुपार्जने भूमयः कर्मभूम्यः ॥ १ ॥
शेषाणि फलभूमयः ॥ १२ ॥
शेषाणीति हैमवत हरिवर्ष-रम्यक हैरण्यवतानीति चत्वारि वर्षाणि जम्बूद्वीपे एतन्नामानि द्विगुणानि धातकीखण्डे पुष्करवरद्वीपार्श्वे च एवं च विंशतिवर्षाणि देवकुरूत्तरकुरुरूपविदेहांशदशकसहितानि त्रिंशत् फलभोगाय भूमयः फलभूमयः
॥ १ ॥ १२ ॥
वर्ष वर्षधराद्य
वृष्यते वर्षे पुंक्लीबलिङ्गः ॥ १ ॥ वर्षधरादयो हिमवन्महाहिमवन्निषधनील रुक्मिशिखरिणः षड् जम्बूद्वीपे एतन्नामानो द्विगुणा धातकीखण्डे, पुष्करवरद्वीपा च एवं त्रिंशद् वर्षधरादयः तैरङ्क्यते चिह्नयते वर्षधराद्यङ्कम्, लौकिका नववर्षाण्याहुर्यथा
भारतं प्रथमं वर्षे ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यद् मेरोर्दक्षिणतो द्विजः ॥ रम्यकं चोत्तरं वर्षे तस्यैवानुहिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ भद्राचं पूर्वतो मेरोः केतुमालं तु पश्चिमे । नवसाहस्रमेकैकमेतेषां द्विजसत्तम ॥ इलावृत्तं च तन्मध्ये तन्मध्ये मेरुरुत्थितः ॥ २ ॥