________________
३७६
अभिधानचिन्तामणी
क्षेत्राद्यप्रहतं खिलम् । ___ न प्रहण्यते स्म अप्रहतं हलादिभिरकृष्टं क्षेत्र केदारादि ॥१॥ खलन्त्यत्र मूषिकाद्याः खिलम् , पृषोदरादित्वादित्वम् ॥ २ ॥
मृन्मृत्तिका मृद्यते मृत् क्रुधादित्वात् क्विप् ॥ १॥ मृदेव मृत्तिका, “ मृदस्तिकः " ॥७॥२११७१॥ इति स्वार्थे तिकः ॥ २ ॥
सा क्षारोषः सा मृत्तिका क्षारा, ऊषति रुजत्यूषः ॥ १ ॥
मृत्सा मृत्वा च सा शुभा ॥ ६ ॥ सा मृत्तिका शुभा प्रशस्ता मृदेव मृत्सा मृत्स्ना, “सस्नो प्रशस्ते" ॥ ॥२॥ १७२ ॥ इति साधू ॥१॥२॥ ६ ॥
रुमा लवणखानिः स्यात् रुवन्त्यस्यां रुमा, “विलिभिलि-" ॥ (उणा-३४०) इति किद् मः। लवणस्य खानिराकरो लवणखानिः ॥ १॥
सामुद्रं लवणं हि यत् ।
तदक्षीवं वशिरश्च
समुद्रे भवं सामुद्रम् ॥ १॥ लुनाति स्वस्थानं लवणम् ॥ २ ॥ अक्ष्णोति ब्यानोत्यक्षीवम् , “ प्रह्वाह्वा-" ॥ ( उणा-५१४ ) ॥ इति वे निपात्यते ॥ ३ ॥ उश्यते वशिरः पुंलिङ्गः, क्लीबोऽयमिति केचित् “स्थविर-" ॥ ( उणा-४१७) इंतीरे निपात्यते ॥ ४ ॥
सैन्धवं तु नदीभवम् ॥ ७ ॥
माणिमन्थं शीतशिवं सिन्धुनापलक्षिते देशे भवं सैन्धवं पुक्लीबलिङ्गः ॥१॥ नद्यां भवति नदीभवम् ॥ २॥ ७ ॥ मणिमन्थे गिरौ भवं माणिमन्थम् , माणिबन्धं माणिमन्तं वा आहुः ॥ ३ ॥ शीतं शिनोति उष्णवीर्यत्वात् शीतशिवम् , “प्रह्वाहा-''॥ (उणा५१४ ) ॥ इति वे निपात्यते ॥ ४ ॥
रोमकं तु रुमाभवम् । वसुकं वस्तूकं तच