________________
३ भूमिकाण्डः ।
सागरशब्दाने नेमीमेखलाम्बराः, सागरो नेमिर्मेखला अम्बरं चाऽस्याः सागरनेमी ॥ ४१ । सागरमेखला ॥ ४२ ॥ सागराम्बरा, यौगिकत्वात् समुद्ररशना समुद्रकाञ्चिः समुद्रवसना इत्यादयोऽपि ॥ ४३ ॥ . .
হাম্বস্বান্ত
अथ पृथ्वी महाकान्ता क्षान्ता मेवद्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥ देहिनी केलिनी मौलिमहास्थाल्यम्बरस्थली ॥ ४३ ॥ द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥ ४ ॥
दिवस्पृथिव्यौ रोदस्यौ रोदसी रोदसी च ते । द्योश्च पृथिवी च द्यावापृथिव्यौ, एवं द्यावाभूमी द्यावाक्षमे "दिवो द्यावा" ॥ ३।२।४४ ॥ इति द्यावादेशः ॥ १ ॥ २॥३॥४॥ "दिवस् दिवः पृथिव्यां वा" ॥ ३।२।४५ ॥ इति दिवसादेशे दिवस्पृथिव्यौ, दिवःपृथिव्यावित्यपि ॥ ४ ॥ रुदन्त्यनयोः रोदस्यौ स्त्रीलिङ्गोऽयं द्विवचनान्तः, “अस्" ॥ (उणा-९५२) ॥ इत्यस् गौरादित्वाद् ङीः ॥ ५॥ रोदसी अयं क्लीबलिङ्गो द्विवचनान्तः, स्पष्टार्थमुभयोनिर्देशः, इदन्ताद् रोदसिशब्दात् द्विवचने रोदसी, यदुत्पल:-" द्यावापृथिव्योर्द्विवचने रोदसिशब्द इवर्णान्तादेशः पृषोदरादित्वादिति,” रोदसीत्यव्ययमपि ॥ ६ ॥ ७ ॥
___ उर्वरा सर्वसस्या भूः - ऊर्वति क्षुधमुर्वरा “जठर-" ॥ ( उणा-४०३ ) इत्यरे निपात्यते, ऊरूनियर्ति वा सर्व सस्यमस्यां सर्वसस्या भूमिः ॥ १ ॥
इरिणं पुनरूषरम् ॥ ५ ॥ ऋणाति इरिणम् , "ऋद्रुहेः कित्-"॥ (उणा-१९५) इतीणः॥१॥ ऊषस्य निवास ऊषरम् , “रोऽश्मादेः "॥६।२।७९ ॥ इति चातुरर्थिको रः, ऊषोऽस्यास्तीति वा मध्वादित्वाद् रः ॥ २ ॥ ५ ॥
स्थल स्थली . . स्थलति स्थलम् , तिष्ठन्त्यस्मिन्निति वा "स्थो वा" ॥ ( उणा-४७३ ) इति किदलः ॥ १ ॥ स्थली अकृत्रिमा चेत् “ भाजगोण." ॥ २।४।३० ॥ इति डीः, कृत्रिमा तु स्थला, स्पष्टार्थमुभयलिङ्गनिर्देशः ॥ २ ॥
__ मरुधन्वा
नियन्ते तृषाऽत्र मरुः ॥ १ ॥ 'धुवु गतौ' धुन्वति धन्वा, "उक्षितक्षि." ॥ ( उणा-९०० ) इत्यन् , धनतीति वा " मन्वन्-" ॥५।१।१४७॥ इति वन् पुंलि. जावेतौ ॥ २ ॥