________________
३७४
अभिधानचिन्तामणौ
सर्वसहा रत्नगर्भा जगती मेदिनी रसा । काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ३ ॥ विपुला सागराच्चा स्युर्नमीमेखलाम्बराः ।
||५|३|११५॥ इति क्विप् ॥ १ ॥
93
<<
66
भवत्यस्यां सर्वे भूः, " भ्यादिभ्यो वा " कृभूभ्यां॥ ( उणा - ६९० ) ॥ इति किति मिप्रत्यये भूमिः ॥ २ ॥ प्रथते पृथिवी, “प्रथेरिवट् पृथ् च ' ॥ ( उणा - ५२१ ) ॥ इति साधुः ॥ ३ ॥ पृथ्वी पृथुत्वात् “स्वरादुतो- ”॥२|४ | ३५ ॥ इति ङीः ॥ ४ ॥ वसु धनं धत्ते वसुधा, " आतो डोs - " ॥५।१।७६॥ इति डः ॥ ५ ॥ उवीं विस्तीर्णत्वात् ॥ ६ ॥ वसूनि धारयति वसुन्धरा “धारेर्धर्च”॥५।१।११३ ॥ इति खः ॥ ७ ॥ दधाति विश्वं धात्री ॥ ८॥ धरति धरित्री, “बन्धिवहि-”॥ ( उणा - ४५९ ) ॥ इत्यादिग्रहणाद् इत्रः ॥ ९ ॥ " ऋहस्-" ॥ ( उणा - ६३८ ) ॥ इत्यणौ धरणिः, ड्यां धरणी ॥ १० ॥ विशति सर्वमस्यां विश्वा, “निघृषी-” ॥ (उणा–५११ ) इति द्विः ॥ ११ ॥ विश्वं जगद् बिभर्त्ति विश्वंभरा, “भृवृजि-” ॥५।१।११२ ॥ इति खः ॥ १२ ॥ धरति धरा || १३|| १ || क्षियन्त्यधिवसन्त्येनां क्षितिः,‘“स्त्रियां क्तिः” ॥५३॥९१॥१४॥ क्षौति भूपं क्षोणिः, “कावावि.” ॥ (उणा - ६३४) ॥ इति णिः, ङयां क्षोणी ॥१५॥ क्षमते भारं क्षमा ॥ १६ ॥ नास्त्यन्तोऽस्या अनन्ता ॥ १७ ॥ जिनाति हीयते ज्या, क्वचिद् " || ५|१|१७१ ॥ इति डः ॥ १८ ॥ कायति भूपं कु:, " पृकाहृषि- " ॥ ( उणा - ७२९ ) ॥ इति किदुः ॥ १९ ॥ वसूनि सन्त्यस्यां वसुमती ॥ २० ॥ महते मही गौरादित्वाद् ङीः ॥ २१ ॥ गच्छन्त्यस्यां गौः, गोरूपधरत्वाद् वा ॥ २२ ॥ गोत्राः शैलाः सन्त्यस्यां गोत्रा अभ्रादित्वादः, गास्त्रायते वा ॥ २३ ॥ भूतानि दधाति धारयति भूतधात्री ॥ २४ ॥ क्षमते भारं क्ष्मा " रुक्मंग्रीष्म " ॥ ( उणा - ३४६ ) ॥ इति मे निपात्यते ॥२५॥ गन्धस्य मातेव गन्धमाता, भुवो गन्धगुणाऽऽनानात् ॥ २६ ॥ न चलत्य - चला ॥२७॥ अवति प्रजाः, अव्यते भूपैरिति वा अवनिः, “सदिवृति-” ॥ (उणा६८०)॥ इत्यनिः ॥ २८ ॥ २ ॥ सर्वे सहते सर्वसहा, “ सर्वात् सहः - " ॥५॥१॥ १११॥ इति खः ॥ २९ ॥ रत्नानि गर्भेऽस्या रत्नगर्भा, रत्नवतीति भागुरिः ॥ ३० ॥ गच्छन्त्यस्यां जगती, “गमेदि द्वे च ' ॥ ( उणा - ८८५) इति कतृः “अधातूहदितः” ॥ २ । ४ । २ ॥ इति ङीः ॥ ३१ ॥ मेद्यत्यवश्यं मेदिनी, दैत्यमेदोयोगादित्यन्ये ॥ ३२ ॥ रस्यते रसा, रसाः सन्त्यस्यां वा अभ्रादित्वादः ॥ ३३ ॥ काश्यपस्येयं काश्यपी, भार्गवेण हि पृथ्वी जित्वा अस्मै दत्ता ॥ ३४ ॥ पर्वता आधारोऽस्याः पर्वतधारा ॥ ३५ ॥ स्थिरा अचलत्वात् ॥ ३६ ॥ इलति इला, “नाम्युपान्त्य-" ॥ ५ । १ । ५४ ॥ इति कः, इराशब्दस्य लत्वं वा ॥ ३७ ॥ रत्नानि बीजानि च सूते रत्नसूः ॥ ३८ ॥ बीजसूः ॥ ३९ ॥ ३ ॥ विपुला विशालत्वात् ॥ ४० ॥