________________
३७२
अभिधानचिन्तामणौ
पण्यमस्य मांसिकः ॥ ३ ॥ कूटः कूटयन्त्रं तेन चरति कौटिकः, खट्टिकोऽपि ॥ ४ ॥ अथ सूना स्थानं वधस्य यत् ॥ ५९४ ॥
सुन्वन्त्यस्यां सूना, “सोरू च " ॥ ( उणा - २६३) ॥ इति नः पशूनां घातस्थानम् ॥ १ ॥ ५९४ ॥
स्याद् बन्धनोपकरणं वतंसो मृगपक्षिणाम् ।
मृगादिबन्धननिमित्तं जालवागुरादिसाधनं वितन्यते बन्धाय वीतंसः पुंक्ली - लिङ्गः, "व्यवाभ्यां तनेरीच्च वेः " ॥ ( उणा - ५६५ ) ॥ इति सः, वितंस्यते बध्यतेSनेन वा “ घञ्युपसर्गस्य - " || ३|२|८६ ॥ इति दीर्घः ॥ १ ॥
पाशस्तु बन्धनग्रन्थिः
पश्यते बध्यतेऽनेन पाशः, पान्त्यऽनेन वा, “पादावमि " ॥ ( उणा - ५२७ ) ॥ इति शः ॥ १ ॥ मृगादीनां बन्धनाय ग्रन्थिर्बन्धनग्रन्थिः ॥ २ ॥ अवपातावटौ समौ || ५९५ ॥ .
अवपतन्ति मृगा अत्रेति अवपातः ॥ १ ॥ अव्यन्तेऽनेन अवटः, "दिव्यवि - " ॥ ( उणा - १४२ ) ॥ इत्यटः || २ || ५९५ ॥
उन्माथः कूटयन्त्रं स्यात्
ऊर्ध्वपातान्मथ्यतेऽनेन उन्माथः ॥ १ ॥ कूटेन छलेन यन्त्र्यते अनेन कूटयन्त्रम्, पाशयन्त्रमित्येके ॥ २ ॥
विवर्णस्तु पृथग्जनः ।
|| ५९६ ॥
इतर : प्राकृतो नीचः पामरो बर्बरश्च सः विरुद्धो वर्णोऽस्य विवर्णः वर्णान्तरालत्वात् ॥ १ ॥ पृथग् जनेभ्यः पृथग्जनः ॥ २ ॥ एतीति इतरः " इण्पूभ्यां कित् - " ॥ ( उणा - ४३८ ) ॥ इति तरः ॥ ३ ॥ प्रकृतौ भवः प्राकृतः गुणाऽसंस्कृतः ॥ ४ ॥ निम्नमञ्चति नीचः ॥ ५ ॥ पायते पामरः “जठर-” ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते ॥ ६ ॥ वृणोति बर्बर: ‘“कृगृशृ-” ॥ ( उणा–४४१ ) ॥ इति वरद् ॥ ७ ॥ ५९६ ॥ चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः ।
निषादप्लवमातङ्गदिवाकीर्तिजनङ्गमाः || ५९७ ॥
चण्डते चण्डालः,“ऋकृमृ-” ॥ ( उणा - ४७५ ) ॥ इत्यालः चण्डमालं मृषाऽस्येति वा, यद्याडि:- "चण्डमालं मृषा यस्येत्यर्थः शब्दवतां मतः" इति, तत्र । प्रज्ञाद्यणि चाण्डालोऽपि ॥१॥ अन्तमवस्यत्यन्तावसायी ॥ २ ॥ अन्ते दूरे क्सत्यन्तेवासी ॥३॥