________________
३ मर्यकाण्डः ।
३७१
वान्ति पतन्ति मृगा अस्यां वागुरा मृगबन्धनरज्जुः, "श्वशुर-" ॥ (उणा४२६ ) ॥ इत्युरे निपात्यते ॥ १ ॥ मृगाणां ग्रहणाय जालं मृगजालिका ॥ २ ॥
शुम्बं वटारको रज्जुः शुल्वं तन्त्री वटी गुणः ॥ ५९२ ॥ शुनति शुम्बं स्त्रोक्लीबलिङ्गः, “तुम्बस्तम्बादयः" ॥ (उणा-३२०) ॥ निपात्यते ॥१॥ वट्यते वेष्ट्यते वटारः, "द्वारशृङ्गार-” ॥ (उणा-४११)॥ इत्यारे निपात्यते के वटारकः ॥ २ ॥ सृज्यते रज्जुः स्त्रीलिङ्गः “स्यन्दिसृजिभ्याम्." ॥ (उणा७१७) ॥ इत्युप्रत्ययो रज्ज्वादेशश्च ॥ ३ ॥ शलति शुल्वम् , “शल्यलेरुचातः" ॥ (उणा-३१९)॥ इति वः ॥४॥ तन्त्रयति धारयति तन्त्रिः ,“पदिपठि-" ॥ (उणा६०७) ।। इति इः ड्यां तन्त्री, तन्यते इति वा त्रडतात् ङीः ॥ ५॥ वटति वटी स्त्रीलिङ्गः ॥ ६ ॥ गुण्यतें अभ्यस्यते गुणः ॥ ७ ॥ ॥ ५९२ ॥
धीवरो दाशकैवत्तौ ध्यायति मत्स्यघातं धीवरस्तत्र, “तीवरधीवर." ॥ ( उणा-४४४ ) ॥ इति वरटि निपात्यते ॥ १ ॥ द्यति मत्स्यान् दाशः, “पादावमि." ॥ (उणा-५२७) ॥ इति शः ॥ २ ॥ के वर्तते केव” मत्स्यादिस्तस्याऽयं कैवर्तः ॥ ३ ॥
वडिशं मत्स्यवेधनम् । 'वड आग्रहणे सौत्रः' वज्यतेऽनेन वडिशं स्त्रीक्लीबलिङ्गः, "कुलिकनि-" ॥ ( उणा-५३४ ) ॥ इतीशः ॥ १ ॥ मत्स्या वेध्यन्तेऽनेन मत्स्यवेधनम् ॥ २ ॥
आनायस्तु मत्स्यजालं आनयन्त्यनेन आनायः, "आनायो जालम्" ॥५। ३ । १३६ ॥ इति घञ् ॥१॥ २ ॥
कुवेणी मत्स्यबन्धनी ॥ ५९३ ॥ ___ कुत्सितं वेणन्तेऽस्यां मत्स्याः कुवेणी ॥ १॥ मत्स्या बध्यन्तेऽस्यां मत्स्यबन्धनी ॥ २ ॥ ५९३ ॥
जीवान्तकः शाकुनिकः जीवान् कपोतादीन् अन्तयति जीवान्तकः ॥ १॥ शकुनान् हन्ति शाकुनिकः, “पक्षिमत्स्यमृगार्थाद् नति” ॥ इति इकण् ॥ २ ॥
वैतसिकस्तु सौनिकः ।
मासिकः कौटिकश्च वीतसेन चरति वैतंसिकः ॥ १ ॥ सूना प्रयोजनमस्य सौनिकः ॥ २ ॥ मांस