________________
३ मर्त्यकाण्डः ।
३६९
रात्रौ क्षुरकर्मनिषेधात् ॥ ५ ॥ मुण्डयति मुण्डकः ॥ ६ ॥ अन्तमवस्यति अन्ता
वसायी ॥ ७ ॥
शेषश्चाऽत्र
नापिते ग्रामणीभण्डिवाहक्षौरिकमाण्डिकाः ॥ ७ ॥
मुण्डनं भद्राकरणं वपनं परिवापणम् ॥ ५८७ ॥
क्षौरं
66
मुण्ड्य मुण्डनम् ॥ १ ॥ भद्राक्रियते भद्राकरणम् * मद्रभद्राद् वपने " ||७|२|१४४॥ इति डाच् || २ || उप्यते वपनम् ॥ ३ ॥ परिवाप्यते परिवापणम् ॥ ४ ॥ ५८७ ॥ क्षुरस्येदं कर्म क्षौरम् ॥ ५ ॥
नाराची त्वेषिण्यां
नरमञ्चति नराङ् तस्येयं नाराची ॥१॥ इष्यते अन्विष्यते व्रणोऽनया एषणी, “इपोऽनिच्छायाम्” ॥ ५ । ३ । ११२ ॥ इत्यन: गौराादत्वात् ङीः, तत्र ॥ २ ॥
देवाजीवस्तु देवलः ।
॥ देवान् लाति देवलः दिव्यतीति वा "मृदि
2
देवानाजीवति देवाजीवः कन्दि-” ॥ ( उणा - ४६५ ) ॥ इत्यलः ॥ २ ॥ मार्दङ्गिको मौरजिकः
मृदङ्गो वादनं शिल्पमस्य मार्दङ्गिकः ॥ १ ॥ एवं मौरजिकः ॥ २ ॥ वीणावादस्तु वैणिकः ॥ ५८८ ॥
वीणां वादयति वीणावादः ॥ १ ॥ वीणावादनं शिल्पमस्य वैणिकः ॥ २ ॥ ५८८ ॥ वेणुध्मः स्याद् वैणविकः
वेणुं धमति वेणुमो वांशिकः ॥ १ ॥ वेणुवादनं शिल्पमस्य वैणविकः, लक्ष्यानुरोधात् “ऋवर्णोवर्ण -” ॥ ७ । ४ । ७१ ॥ इतीकण्इलोपाभावः ॥ २ ॥
पाणिघः पाणिवादकः ।
पाणी हन्तीति पाणिघः, “ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ॥ इति साधुः ॥ १ ॥ पाणी वादयति पाणिवादकः ॥ २ ॥
स्यात् प्रातिहारिको मायाकारः