________________
३ मर्त्यकाण्डः । ।
नृक्षान् भिनत्ति वृक्षभित् ॥ १॥ तक्ष्यतेऽनया तक्षणी ॥ २ ॥ वसति हस्ते बासिः, “कृशृकुटि." ॥ (उणा-६१९) ॥ इति णिदिः डयां वासी ॥ ३ ॥
क्रकचं करपत्रकम् ॥ ५८२ ॥ कामति ककचं पुक्कीबलिङ्गः, "क्रकचादयः” ॥ (उणा-११५)। इत्यचे निपात्यते ॥ १ ॥ करसंचार्य शस्त्रपत्रं करपत्रम् , करशब्दोच्चारणेन पततीति वा त्रट ॥ २ ॥ ५८२ ॥
स उद्धनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते । उद्धन्यते काष्ठमस्मिन् उद्धनः, "निघोद्घ." ॥ ५।३।३६ ॥ इत्यलि निपात्यते, काष्टमुपलक्षणं. लोहादिरपि । यल्लक्ष्यम्- "लोहोद्धनघनस्कन्धाः" इति ॥ १॥
वृक्षादनो वृक्षभेदी वृक्षोऽद्यते छिद्यतेऽनेन शस्त्रकेण वृक्षादनः ।।१।। वृक्षान् भिनत्ति वृक्षभेदी ॥२॥
टङ्कः पाषाणदारकः ॥ ५८३ ॥ टक्यते टङ्कः पुंक्तीबलिङ्गः, हन्यमानष्ठं शब्दं कायति वा ॥ १ ॥ पाषाणं दारयति पाषाणदारकः ॥ २ ॥ ५८३ ॥ .
व्योकारः कर्मारो लोहकारः विशेषेण ओकं समवायमियति व्योकारः, व्यो' इत्ययःपर्याय इति भोजः ॥१॥ करोति कारः “ कृगो मादिश्च" ॥ ( उणा-४०७ ) ॥ इत्यारः, कर्म इयर्ति वा ॥ २ ॥ लोहं करोति लोहकारः ॥ ३ ॥
कूटं त्वयोधनः । कुट्यते हन्यतेऽनेन कूटं पुंकलीवलिङ्गः ॥ १॥ अयो हन्यतेऽनेन अयोधनः ॥२॥
व्रश्चनः पत्रपरशुः .. ' वृश्चति छिनत्ति व्रश्चनः, रम्यादित्वादनट् ॥ १॥ पत्राकारः पत्राणां वा छेदकः परशुः पत्रपरशुः ॥ २ ॥
ईषीका तूलिकेषिका ॥ ५८४ ॥ ईषति ईषीका, “रुचिऋजि.” ॥ (उणा-४८) ॥ इति ईकः ॥ १॥ तूल्यते तूलिः, “नाम्युपान्त्य-" ॥ (उणा-६०९) ॥ इति किः के तूलिका ॥ २ ॥ ईषति ईषिका काष्ठलोहादिमयी शलाका ॥ ३ ॥ ॥ ५८४ ॥ ... अव्ययमेतत् ।