________________
अभिधानचिन्तामणी
चर्मप्रभेदिका चर्मसीवनी ॥ २ ॥ ॥ ५७९ ॥
कुलालः स्यात् कुम्भकारो दण्डभृत् चक्रजीवकः । ." कोलति संस्त्यायति कुलालः,"कुलिपिलि-" ॥ (उणा-४७६)॥ इति किदालः, कुलानि गृहाणि अलति वा, कुं मृदं लालयते मृद्नाति वा ॥१॥ कुम्भं करोति कुम्भ. कारः ॥ २ ॥ दण्डं बिभर्ति दण्डभृत् ॥ ३ ॥ चक्रेण जीवति चक्रजीवकः ॥ ४ ॥
शाणाजीवः शस्त्रमा| भ्रमासक्तोऽसिधावकः ॥ ५८० ॥ शाणया जीवति शाणाजीवः ॥ १ ॥ शस्त्राणि मार्टि शस्त्रमार्जः ॥ २ ॥ भ्रमयन्त्रे आसक्तो भ्रमासक्तः ॥३॥ असीन् धावति शोधयत्यसिधावकः ॥४॥५८०॥
धूसरश्चाक्रिकस्तैली स्यात् · धुवति धूसरः, "कृधूतनि-"॥ (उणा-४४०)॥ इति कित् सरः ॥१॥ चक्र पण्यमस्य चाक्रिकः ॥ २ ॥ तैलमस्त्यस्य तैली, तिलन्तुदोऽपि ॥ ३ ॥
पिण्याकखलौ समौ । पिष्यते पिण्याकः स्रुततैलः कल्कविशेषः, “पिषेः पिपिण्यौ च" ॥ (उणा-३६)॥ इत्याकः॥ १ ॥ खन्यते खलः, “मृजिखनि-" ।। ( उणा-४७२) ॥ इति डिदलः पुंक्लीबलिङ्गावेतौ ॥ २॥ :
रथकृत् स्थपतिस्त्वष्टा काष्ठतट तक्षवर्द्धकी ॥ ५८१ ॥
रथं करोति रथकृत् , रथकारोऽपि ॥ १॥ स्थापयति स्थपतिः ॥ २ ॥ त्वक्षति तनूकरोति दारूणि त्वष्टा ॥ ३ ॥ काष्ठं तक्ष्णोति काष्ठतट् ॥ ४ ॥ तक्ष्णोति तक्षा, "उक्षितक्षि-" ॥ (उणा-९००) ॥ इत्यन् ॥ ५ ॥ वर्द्धयति छिनत्ति वर्धकिः, "वर्धरकिः" ॥ (उणा-६२४) ॥ ६ ॥ ५८१॥
ग्रामायत्तो ग्रामतक्षः प्रामस्याऽऽयत्तः साधारणस्तक्षा ग्रामतक्षः, "ग्रामकौटात् तक्ष्णः" ॥७॥३।१०९॥ इत्यत् समासान्तः ॥ १॥
कौटतक्षोऽनधीनकः । - कुट्यां शालायां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः, “प्रामकौटात् तक्ष्णः" ॥ ७॥३।१०९ ॥ इत्यः समासान्तः, नास्ति अधि उपरि इनः खामी अस्य अनधीनः ॥ १॥
वृक्षभित् तक्षणी वासी