________________
३ मयंकाण्डः।
३६५
सूत्राणि तन्तवः ॥ ५७७ ॥
सूयते पट एभिः सूत्राणि पुंक्लीवलिङ्गः, “सूमूखनि-" ॥ (उणा-४४९) । इति कित् त्रः, सूयते एभिरिति वा ॥ १ ॥ तन्यन्ते इति तन्तवः पुंलिङ्गः, "कृसिकमि-" ॥ ( उणा-७७३ ) ॥ इति तुन् ।। २ ।। ५७७ ॥
निर्णेजकस्तु रजकः निर्णेनेक्ति क्षालयति निर्णेजकः, धावकोऽपि ॥ १॥ रजति रजकः, "नृत्खन्जः -" ॥ ५।१।६५ ॥ इत्य कट , “अघिनोश्च-" ॥ ४।२।५० ॥ इति नलोपः ॥ २॥
पादुकाकृत् तु चर्मकृत् । पादुकाः पादत्राणानि करोतीति पादुकाकृत् ॥१॥ चर्म करोति परिशीलयति चर्मकृत् ॥ २ ॥
उपानत् पादुका पादू: पन्नद्धा पादरक्षणम् ॥ ५७८ ॥
प्राणहिता उपनयति पादमुपानत् स्त्रीलिङ्गः, क्विपि “गतिकारकस्य नहिवृति-" ॥३।२।८५॥ इति दीर्घः ॥ १॥ पादूरेव पादुका "ड्यादीदृतः के" ॥२।४।१०४॥ इति इखः ॥ २॥ पद्यतेऽनया पादू: स्त्रीलिङ्गः, “कसिपदि-" ॥ ( उणा-८३५ ) ॥ इति णिदूः ॥ ३ ॥ पदोनद्धा पनद्धा ॥४॥ पादौ रक्ष्येते अनेन पादरक्षणम् , पादत्राणमपि ॥ ५ ॥ ५७८ ॥ प्राणेभ्यो हिता प्राणहिता ॥ ६ ॥ शेषश्चात्र-पादुकायां पादरथी पादजङ्गुः पदत्वरा ।
पादवीथी चपेशीच पादपीठी पदायता ॥ अनुपदीना त्वाबद्धाऽनुपदं हि या। ____ अनुपदं पदायामेन बद्धा अनुपदीना, “अनुपदं बद्धा " ॥ ७॥ १। ९६ ॥ इतीनः ॥ १॥
नधी वधी वरत्रा स्यात् नह्यतेऽनया नद्धी, " नीदाम्व्-" ॥ ५। २ । ८८ ॥ इति ब्रट् ॥ १॥ वर्धते दीर्घाभवति चर्मरज्जुत्वात् वद्धी पुंस्त्रीलिङ्गः, “भीवृधि-" ॥ (उणा-३८७)॥ इति रः ॥२॥ वियतेऽनया वरत्रा, "ग्नक्षि" ॥ (उणा-४५६)॥ इति अत्रः ॥३॥
___ आरा चर्मप्रभेदिका ॥ ५७९ ॥ . इयर्ति तन्तुरनया आरा, भिदादित्वादङि साधुः ॥ १॥ चर्म प्रभिनत्ति