________________
अभिधानचिन्तामणौ-..
सूचिसूत्रं पिप्पलकम् सूचेः सूत्रं सूचिसूत्रम् ॥ १ ॥ पिप्पलमेव पिप्पलकम् ।। २ ।।
त'ः कर्तनसाधनम् ।। ५७५ ।। ‘कृतैप वेष्टने' कृत्यते वेष्टयते सूत्रमस्मिन् तर्कुः पुंलिङ्गः, “कृतेस्त च" ॥ ( उणा-७२३ ) ॥ इत्युः तर्कादेशश्च ॥ १ ॥ कृत्यत कर्तनं तस्य साधनं । ॥२॥ ५७५ ॥
पिञ्जनं विहननं च तुलस्फोटनकामुकम् । पिज्यते हन्यतेऽनेन पिञ्जनम् ।। १ ॥ विहन्यतेऽनेन विहननम् ॥ २ ॥ तुलस्कोटनाय कार्मुकम् ।। ३ ।।।।
सेवनं सीवनं स्यूतिः सेव्यते सेवनम् ।। १ ॥ “ष्ठिवसिवोऽनटि वा" ||४।२।११२॥ इति दीर्घत्वे सीवनम् ।। २ ॥ स्त्रियां क्तौ "अनुनासिके च." ।। ४।१।१०८ ॥ इत्यूटि च स्यूतिः ॥ ३ ॥
___ तुल्यौ स्यूतप्रसेवकौ ॥ ५७६ ॥ ,
सीव्यते स्म स्यूतः ॥ १॥ प्रसीव्यते प्रसेवः, के प्रसेवकः वस्त्राद्यावपनम् ॥ २ ॥ ५७६ ।।
तन्त्रवायः कुविन्दः स्यात् तन्त्रं तन्त्वातनं वयति तन्त्रवायः, तन्तुवायोऽपि ॥१॥ कुं विन्दति कुविन्दः "निगवादेर्नानि." ॥ ५।१।६१ ॥ इति शः ॥ २ ॥
त्रसरः सूत्रवेष्टनम् । त्रस्यति वलति त्रसरः, “जठर-" ॥ (उणा-४०३) ॥ इति बहुवचनाद् रः ॥ १ ॥ सूत्रं वेष्ट्यते वानार्थमत्र सूत्रवेष्टनम् ।। २ ॥
वाणिव्यूतिः
वानं वाणिः स्त्रीलिङ्गः, “कमिवमि-" ॥ ( उणा-६१८) ॥ इति णिः ॥१॥ 'ऊयैङ् तन्तुसन्ताने' विशेषेण ऊयनं व्यूतिः "स्त्रियां क्तिः” ॥ ५।३।९१ ॥ वोः "प्वय्." ॥ ४।४।१२१ ॥ इति यलोपः ॥ १ ॥
वानदण्डो वेमा वानाय दण्डो वानदण्डः ॥ १॥ वयन्यनेन वेमा 'क्लीबलिङ्गः, “सात्मन्नात्मन्-'" ॥ ( उणा-९१६ ) ।। इति मनि निपात्यते ॥ २ ॥