________________
. ३ मर्त्यकाण्डः।
३६३
श्यति तनूकरोति शाणः पुंस्त्रीलिङ्गः, "इणुर्विश-" ॥ (उणा-१८२ ) ॥ इति णः ॥ १॥ निकष्यतेऽनेन निकषः, “गोचरसंचर-" ॥५।३।१३१॥ इति घः ॥२॥ एवं कषः ॥ ३ ॥
संदंशः स्यात् कङ्कमुखः संदश्यतेऽनेन तप्तहेमादि संदंशः ॥१॥ कङ्कस्येव मुखमस्य कङ्कमुखः ॥२॥
भ्रमः कुन्दं च यन्त्रकम् ॥ ५७३ ॥ भ्रमति भ्रम्यते वा भ्रमः ॥ १॥ कवते शब्दायते कुन्दं पुंक्लीबलिङ्गः, "वृतृकुसुभ्यो नोऽन्तश्च" ॥ ( उणा-२४० ) ॥ इति दः ॥ २ ॥ यन्त्र्यतेऽनेन यन्त्रम् , के यन्त्रकम् ॥ ३ ॥ ५७३ ॥
वैकटिको मणिकारः विकटा मणयः पण्यमस्य वैकटिकः ॥ १॥ उत्तेजनाद् मणिं करोति मणिकारः ॥२॥
शौल्विकस्ताम्रकुटकः । शुल्वघटनं शिल्पमस्य शौल्विकः ॥ १॥ तानं कुट्टयति ताम्रकुटकः ॥ २॥
शाङ्खिकः स्यात् काम्बविकः शङ्खघटनं शिल्पमस्य शाजिकः ॥ १॥ कम्बुघटनं शिल्पमस्य काम्बविकः, "शिल्पम्" ॥ ६।४।५३ ॥ इतीकण "ऋवर्णोवर्णात्-" ॥७॥३॥३७॥ इति लक्ष्यानुरोधाद् इकण्इकारस्य लोपो न भवति ॥ २ ॥
. तुन्नवायस्तु सौचिकः ॥ ५७४ ॥ ___ तुम्नं विद्धं वयति तुम्नवायः, "आतो डो." ॥ ५।१।७६ ॥ इत्यत्र वावर्जनात् "कर्मणोऽण्" ।। ५।१।७२ ॥ इत्यणेव ॥१॥ सूचीवानं शिल्पमस्य सौचिकः ॥२॥ ५७४ ॥ ... कृपाणी कर्तरी कल्पन्यपि
कल्पते कृपाणी, “कृपिविषि." ॥ ( उणा-१९१ ) ॥ इत्याणक् ॥ १॥ कृत्यतेऽनया कर्तरिः, “नदिवल्यर्ति" ॥ (उणा-६९८) ॥ इत्सरिः, डयां कर्तरी ॥ २ ॥ कल्पतेऽनया कल्पनी ॥ ३ ॥
सूची तु सेवनी। - सूचयति सूचिः, “ खरेभ्य इः" ॥ (उणा-६०६) ॥ डयां सूची ॥१॥ सीव्यतेऽनया सेवनी ॥ २ ॥