________________
अभिधानचिन्तामणी-
.
शुण्डा पानमदस्थानं सुरा वा पण्यमस्य शौण्डिकः, “तदस्य पण्यम्" ॥ ६।४।५४ ॥ इतीकण् ॥ ३ ॥ मण्डमच्छसुरां हरति मण्डहारकः ॥ ४ ॥ वारि वासयति वारि. वासः ॥ ५ ॥ पानस्य वणिग् पानवणिक् ॥ ६ ॥ ध्वजति ध्वजः ॥ ७ ॥ ध्वजः सुराभाण्डपताकाऽस्त्यस्य ध्वजी ॥८॥ आसुतिमद्यसंधानमस्त्यस्य आसुतीबलः ॥९॥
मद्यं मदिष्ठा मदिरा परिस्रुता कश्यं परिझुन्मधु कापिशायनम् । गन्धोत्तमा कल्यमिरा परिप्लुता कादम्बरी स्वादुरसा हलिप्रिया ॥ ५६६ ।।
शुण्डा हाला हारहूरं सप्रन्ना वारुणी सुरा । माध्वीकं मदना देवसृष्टा कापिशमब्धिजा ।। ५६७ ॥
मदस्य करणं मद्यम् , “मतमदस्य करणे" ॥७।१।१४॥ इति यः, माद्यन्त्यनेन इति वा "बहुलम्" ॥५।१।२॥ इति करणेऽपि “यमिमदि" ॥५।१।३०॥ इति यः ॥१॥ अतिशयेन मदवती मदिष्टा, "गुणाङ्गाद्-" ॥ ७३९ ॥ इतीष्ठे "विन्मतोः." ॥७।४।३२॥ इति मतुलोपे "व्यन्तस्वरादेः" ॥ ४॥४३ ॥ इति अन्त्यखरादिलोपः ॥२॥ माद्यत्यनया मदिरा “मदिमन्दि." ॥(उणा-४१२)॥ इतीरः ॥३॥ परिस्रवति स्म परिस्रुता ॥४॥ कशदेशे साधु कश्यं ॥५॥ परिस्रवति परिजुत् स्त्रीलिङ्गः ॥६॥ मन्यते मधु पुंक्तीबलिङ्गः ॥ ७ ॥ कापिश्यां नगर्यो भवं कापिशायनम् , “वल्हार्दि पर्दिकापिश्याष्टायनण् ॥ ६।३।१४ ॥ ८ ॥ गन्धेन उत्तमा गन्धोत्तमा ॥९॥ कल्यते कल्यं स्त्रीक्लीबलिङ्गः ॥ १० ॥ एति भ्राम्यत्यनया इरा, "इणधाग्भ्याम्-" ॥ ( उणा-३८९)॥ इति कित् रः ॥ ११ ॥ परिप्लवते स्म परिप्लुता ॥ १२ ॥ कृत्सिताम्बरस्य नीलवासस इयं कादम्बरी स्त्रीक्लीबलिङ्गः, कुत्सितमम्बु यत्र क्षारत्वात् कदम्बुः समुद्रः,तमियर्तीति वा, कादम्बे गिरौ अर्यते वा तत्र हि यादवैस्त्यक्ता,पृषोदरा, दित्वात् ॥ १३ ॥ स्वादू रसोऽस्याः स्वादुरसा ॥ १४ ॥ हलिनो बलस्य प्रिया हलिप्रिया ॥ १५ ॥ ५६६ ॥ शुनति वैकल्यमनया शुण्डा पुंस्त्रीलिङ्गः, "कुगुहु." ॥ (उणा-१७०)॥ इति कित् डः ॥१६॥ हलति विलिखत्यङ्गं हाला, ज्वलादित्वात् णः ॥१७॥ हरति इन्द्रियाणि हारहूरम् , “सिन्दूरकचूर-" ॥ ( उणा-४३० ) ॥ इत्यूरे निपात्यते, हारहूरा द्राक्षा तद्विकारो वा ।।१८॥प्रसीदत्यच्छत्वात् प्रसन्ना ॥१९॥ वरुणस्येयं वारुणी समुद्रोत्थत्वात् ॥ २० ॥ सुरति उद्दीप्यते सुरा, सूयते परिवास्यते वा "ऋज्यजि." ॥ (उणा--३८८)॥ इति कित् रः ॥२१॥ माद्यत्यनया माध्वीकम् , "सृणीकास्तीक." ॥ ( उणा-५०) ॥ इतीके निपात्यते, मृद्वीकाया -विकारो माध्वी