________________
३६
अभिधानचिन्तामणौ
नाम्युपान्त्यत्वादिः कित् ॥ ६० ॥ एति इनः " जीणशीदीबुध्यविमीभ्यः कित्” ॥ ( उणा - २६१) ॥ इति नः ॥ ६५ ॥ गगनशब्दाद् ध्वजशब्दोऽध्वगशब्दश्च गगनध्वजः, गगनाध्वगः । यौगिकत्वान्नभः केतनः, नभः पान्थ इत्यादयः ॥ ६२॥६३॥११॥ हरितो नीला अश्वा अस्य हरिदश्वः ॥ ६४ ॥ जगतः, कर्मणां च साक्षी जगत्साक्षी, कर्मसाक्षी च ॥ ६६ ॥ भासः सन्त्यस्य भाखान् । यौगिकत्वादंशुमान, अंशुमालीत्यादयः ॥ ६७ ॥ विभा दीप्तिर्वसु घनमस्य विभावसुः ॥ ६८ ॥ त्रयो वेदास्त्रयी सा तनुरस्य त्रयीतनुः । " त्रयीतेजोमयो भानुः" इति स्मृतेः ॥ ६९ ॥ जगतां `चक्षुर्जगन्चक्षुः प्रकाशकत्वात् ॥ ७० ॥ तपतीति तपनः नन्द्यादित्वादनः ॥ ७१ ॥ अरुणः सारथिरस्यारुणसारथिः ॥ ७२ ॥ शेषश्चात्र
“सूर्ये वाजीलोकबन्धुर्भानेमिर्भानुकेसरः । सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ १ ॥ पपीः सदागतिः पीतुः सांवत्सररथः कपिः । दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ॥ २ ॥ वेदोदयः खतिलकः प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशनः पीथो जगद्दी पोऽम्बुतस्करः " ॥ ३ ॥ १२ ॥
रोचिरुत्ररुचिशोचिरंशुगोज्योतिरर्चिरुपधृत्यभीशवः । प्रग्रहः शुचिमरीचिदीप्तयो धाम केतुवृणिरश्मिपृश्नयः ॥ १३॥ पाददीधितिकरद्युतितो रुग्विरोकाकरणत्विषित्विषः । भाः प्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १४ ॥
रोचत इति रोचिः क्लीबलिङ्गः “ रुच्यर्चि -” ॥ ( उणा - ९८९ ) ॥ इत्यादिना इस् ॥ १ ॥ वसन्त्यस्मिन् रसा इत्युखः “ ऋज्यजि - " ॥ ( उणा - ३८८ ) ॥ इत्यादिना रः कित् ॥ २ ॥ रोचते रुचिः स्त्रीलिङ्गः । नाम्युपान्त्यत्वादिः कित् ॥ ३ ॥ शोचति तमोऽस्मिन्निति इसि शोचि : क्लीबलिङ्गः || ४ || अश्नुते द्यामित्यंशुः पुंलिङ्गः ॥ ५ ॥ गच्छत्यस्मात्तम इति गौः पुंस्त्रीलिङ्गः ॥ ६ ॥ द्योतते ज्योतिः क्लीबलिङ्गः। “द्युतेरादेश्व जः " ॥ ( उणा - ९९१) ॥ इति इस् ॥ ७ ॥ अर्च्यत इति इसि अर्चिः स्त्रीक्लीबलिङ्गः ॥ ८ ॥ उपध्रियते अवतिष्ठते रसोऽस्मिन्निति उपधृतिः । “दृमुषि - " ॥ ( उणा - ६५१) ।। इत्यादिना बहुवचनात् तिः कित् ॥९॥ अभ्यश्नाति तमांसीत्यभीशुः पुंलिङ्गौ । “केवयुभुरण्य्वध्वर्वादयः " ॥ ( उणा - ७४६ ) ॥ इति उदन्तो निपात्यते । अभीषुरिति गौडः ॥ १० ॥ प्रगृह्यतेऽनेनेति अलि प्रग्रहः ॥ ११ ॥ शुचिर्नैर्मल्याSesx शोचतीति शुचिः पुंलिङ्गः कित् इः ॥ १२ ॥ म्रियते तमोऽस्मिन्निति मरीचिः