________________
२ देवकाण्डः ।
पौष एव परं मासि सहस्रं किरणा रवेः " ॥ २१ ॥
""
""
"
पतति गच्छति व्योम्नीति पतङ्गः । “पतितमि " ॥ ( उणा - ९८ ) ॥ इत्यादिना अङ्गः, पतः सन् गच्छतीति वा "नाम्रो गमः खड्डौ च ॥५।१।१३१ ॥ इत्यादिना खड् ॥२२॥ खे गच्छतीति डे खगः ॥२३॥ मृतमण्डमस्येति मृताण्ड: । "मृतमण्डमजायत " इति श्रुतेः । तस्यापत्यमृष्यणि मातीण्डः ॥ २४ ॥ यमुनायाः, कृतान्तस्य च जनकः यमुनाजनकः, कृतान्तजनकः । यौगिकत्वात्कालिन्दीसूः, यमसूरित्यादयोऽपि ॥ २५ ॥ २६॥ प्रद्योतते प्रद्योतनः ॥ २७॥ तापयतीति तापनः नन्द्यादित्वादनः ॥ २८ ॥ ९ ॥ बध्नाति तेजसा दृष्टीरिति ब्रघ्नः “दिननग्न-" ॥ (उणा - २६८ ) ॥ इत्यादिना निपातः ॥२९॥ हन्ति तमो हंसः “मावावद्यमि-”॥ (उणा - ५६४) ॥ इत्यादिना स: ॥३०॥ चित्रा नानाप्रकारा भानवो यस्य चित्रभानुः ॥ ३१ ॥ विवस्तेजोऽस्यास्तीति विवस्वान् मतुः ॥ ३२ ॥ तेज इति सूरः ऋज्यजि " - ॥ ( उणा - ३८८ ) ॥ इत्यादिना रक् । तालव्यादिरित्यन्ये ॥ ३३ ॥ त्वेषति दीप्यते त्वष्टा “त्वष्टृक्षत्तदुहित्रादयः ( उणा - ८६५ ) ॥ इति निपातनात् ॥ ३४ ॥ द्वादशात्मानो रूपाण्यस्य द्वादशात्मा । द्वादशादित्या इति रूढिः ॥ ३५ ॥ हेलयति क्रीडयत्यंशू निति हेलि: । “ खरेभ्यइ: ” ॥ ( उणा-६०६ ) ॥ इति इ: ॥ ३६ ॥ मेद्यति मित्रः “ चिमिदिशंसिभ्यः कित्" ॥ ( उणा - ४५४ ) ॥ इति त्रः ॥ ३७ ॥ ध्वान्तस्यारातिर्ध्वान्तारातिः । यौगिकत्वात्तिमिरारिरित्यादयः ॥ ३८ ॥ अब्जानि अंशवश्च हस्ते यस्य स तथा अब्जहस्तः, अंशुहस्तः । यौगिकत्वात् पद्मपाणिः, गभस्तिपाणिरित्यादयः ॥ ३९॥४०॥ चक्रस्याब्जस्याह्रश्च बान्धवः चक्रबान्धवः, अब्जबान्धवः, अहर्बान्धवः । यौगिकत्वात् चक्रवाकबन्धुः, पद्मबन्धुः, दिनबन्धुरित्यादयः ॥४१॥ ४२ ॥ ४३ ॥ सप्तसंख्याः सप्तयो यस्य सप्तसप्तिः । यौगिकत्वाद्विषमाश्व इत्यादयः । सप्तभिर्नामभिरुपलक्षितोऽश्वो यस्येति वा सप्तसप्तिः । यद्वेदे “ सप्त युञ्जन्ति रथमेकचक्रमेकोऽश्वो वहति सप्तनामा " ||४४ ॥ १० ॥ दिवादिभ्यः सप्तभ्यः शब्देभ्यः करशब्दः तेन दिवाकरः, दिनकरः, अहस्करः, दिवसकरः, प्रभाकरः, विभाकरः, भास्करः । दिवा करोतीत्यादिव्युत्पत्तौ ‘“संख्याहर्दिवा-”॥५।१।१०२॥ इत्यादिना टः । यौगिकत्वाद्वासरकृद्, दिनप्रणीः, दिनकृदित्यादयः ॥ ५१ ॥ मेहति सिञ्चति मिहिरः “ शुषीषि - " ॥ ( उणा - ४१६)॥ इत्यादिना इरक् " आदित्याज्जायते वृष्टिः" इति हि स्मृतिः ॥ ५२ ॥ विरोचते इति विरोचनः नन्द्यादित्वादन: ॥ ५३ ॥ प्रहाणामब्जिनीनां गवां दिवां च पतिः ग्रहपतिः, अब्जिनीपतिः, गोपतिः, ग्रुपतिः । यौगिकत्वात् प्रशः, पद्मिनशिः, त्विषामीशः, दिनेश इत्यादयोऽपि ॥ ५७ ॥ विकृन्तत्यात्मानं, विविधं कर्त्तनमस्येति वा विकर्तनः चक्रभ्रमेण तेजः शातनात् ॥ ५८ ॥ हरति तमांसीति हरिः । " खरेभ्यइः” ॥ ( उणा - ६०६ ) ॥ इति इः ॥ ५९ ॥ शोचत्यस्मिन्नुलुक इति शुचिः ।
((
३५