________________
.. अभिधानचिन्तामणौ
____ अदितेरपत्यं लोकरूड्या आदित्यः । “ अनिदमि-"॥६।१।१५॥ इत्यादिना ज्य: ॥१॥ सूते प्रकाशं सविता ॥२॥ अरीनामयति अर्यमा “श्वन्मातरिश्वन्"-॥ (उणा-९०२) ॥ इत्यादिना अनन्तो निपात्यते ॥३॥ खराः, सहस्रम् , उष्णाश्चांशवो यस्य खरसहस्रोष्णांशुः खरांशुः, सहस्रांशुः, उष्णांशुः; यौगिकत्वात् खररश्मिः, दशशतरश्मिः, शीतेतररश्मिरित्यादयोऽपि ॥६॥ अश्नुते यां अंशुः “अशेरानोऽन्तश्च" ॥(उणा-७१९) ॥ इति उनॊऽन्तश्च ॥ ७ ॥ रूयते स्तूयते रवि: "खरेभ्य इः" ॥ (उणा-६०६) ॥ इति इः॥८॥ मृतण्डस्यापत्यं मार्तण्ड: "ऋषि-"॥६।१।६१॥ इत्यादिनाऽण् ॥९॥ तरन्यनेन तम इति तरणिः पुंस्त्रीलिङ्गः । “ऋहसू-'॥ (उणा-६३८)। इत्यादिना अणिः ॥१०॥गृध्यते अभिकाझ्यते लोकैरसाविति गभस्ति: “गृधेर्गभच" ॥ (उणा-६६१)॥ इति अस्तिक् गृधेर्गभादेशश्च, गां बभस्ति दीपयतीति वा पृषोदरादित्वात् ॥११॥ अरुणः सारथिरस्यास्तीत्यरुणः । अभ्रादित्वादप्रत्ययः, अरुणवर्णत्वाद्वा अरुणः ॥१२॥ भातीति भानुः “दाभाभ्यां नुः"॥ (उणा-७८६) ॥ इति नुः ॥१३॥ नभोऽहोमणि भोऽहमणिः मणिशब्दः प्रत्येक संबध्यते तेन नभोमणिः, अहमणिः । यौगिकत्वायोमरत्नं, दिनरत्नमित्यादि ॥१४॥१५॥ सरति सुवति वा कर्मसु लोकानिति सूर्यः । “कुप्यभिद्य-"॥५।१।३९॥ इत्यादिना कृत्रिपातः । सूर एव वा सूर्यः मादित्वाद्यः ॥१६॥ अय॑ते स्तूयते इत्यर्क: । अर्च्यत इति वा “भीण्शलि-" ॥(उणा-२१)॥ इति कः ॥१७॥ किरति तमांसीति किरणः । “कृगपृकृपिवृषिभ्यः कित्-" ॥ (उणा-१८८) ॥ इत्यणः ॥१८॥ भज्यते आश्रीयते अनेन कृत्वा लोकैरालोक इति भगः । “गोचरसञ्चर-" ॥५॥३।१३१॥ इत्यादिना घः ॥१९॥ ग्रहान् पुष्णातीति ग्रहपुष: । “मूलविभुजादयः" ॥५।१।१४४॥ इति कः ॥ आदित्यो हि सुषुम्णाभिर्नाडिभिर्ग्रहान् पुष्णाति ।
यद्याडि:- “सुषुम्णाद्याश्च नाड्योऽस्य पुष्णन्ति सततं ग्रहान्" ॥२०॥
पूषति वर्द्धते ऋतुभेदादश्मिभिरिति “ उक्षितक्षि-" ॥ (उणा-९०० ) ॥ इत्यादिना अनि पूषा । यद्याडि:
"ऋतुभेदात् पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः । शतानि द्वादश मधौ त्रयोदशैव माघवे ॥ १॥ चतुर्दश पुनज्येष्ठे नभोनभस्ययोस्तथा । पञ्चदशैव त्वाषाढे षोडशैव तथाश्विने ॥ २ ॥ कार्तिकके त्वेकादश शतान्येवं तपस्यपि । मार्गे तु दश सार्द्धानि शतान्येवं च फाल्गुने ॥ ३ ॥