________________
- २ देवकाण्डः ।
३३
परि स्थिता इत्यर्थः । नवसंख्या नव, लोकपुरुषस्य प्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता नैवेयकाः । “कुलकुक्षिणीवाच्छ्वास्यलङ्कारे" ॥६।३।१२॥ इत्येयकञ् । पञ्च त्विति पञ्चसंख्याः, न विद्यते उत्तरो येभ्यस्ते अनुत्तराः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धनामानः ॥ उपसंहारमाह
निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥ ८॥ एवमुक्तप्रकारेण, देवा भवनपत्यादयः चतुर्विधा निकायभेदात् निकायो निवास उत्पादस्थानं तद्भेदात् । तथाहि- भवनपतयोऽशीतिसहस्राधिकयोजनलक्षपिण्डायां रत्नप्रभायामूर्ध्वमधश्च योजनसहस्रमेकैकमपहाय जन्माऽऽसादयन्ति । व्यन्तरास्तस्या एवोपरि यत्परित्यक्तं योजनसहस्रं तस्याध ऊवं च योजनशतमेकैकमपहाय मध्येऽष्टसु योजनशतेषु जन्म प्रतिलभन्ते । ज्योतिष्कास्तु समतलाद् भूभागात् सप्त शतानि नवत्यधिकानि योजनानामारुह्य दशोत्तरयोजनशतपिण्डे नभोदेशे लोकान्तात् किश्चिन्न्यूने जन्म गृह्णन्ति । वैमानिका रज्जुमध्य‘मधिरुह्याऽतः सौधर्मादिषु कल्पेषु सर्वार्थसिद्धविमानपर्यवसानेषूत्पद्यन्ते, तदेवमुत्पादनिवासभेदाच्चतुर्विधा देवाः। स्वधामसूत्पन्ना भवनपत्यादयोऽन्यत्रापि लषणजलधिमन्दरवर्षधराद्रिद्रुमगहनप्रभृतिषु वसन्ति । उक्तस्थानव्यतिरेकेणान्यत्रैषामुत्पादो जन्म नास्तीति निवासार्थः, सङ्घार्थो वा निकायशब्दः ॥ ८॥ अथ देवविशेषनामान्याह
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रविमार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।
सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगो - मार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥९॥ बध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥१०॥ दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः । ग्रहाब्जिनीगोधुपतिर्विकर्तनो हरिः शुचीनौ गगनाद्धजाध्वगौ॥११॥
हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः । - त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥१२॥