________________
३५४
अभिधानचिन्तामणी-.. . प्रस्थैश्चतुर्भिराढकः ।
आढौक्यते आढकस्त्रिलिङ्गः , " कीचकपेचक-" ॥ (उणा-३३) इत्यके निपात्यते ॥ १॥
चतुर्भिराढकैयॊणः द्रवति द्रोणः पुंक्लीबलिङ्गः, “द्रोर्वा" ॥ (उणा-८४) ॥ इति णः ॥ १॥ .
खारी षोडशभिश्च तैः ॥ ५५० ॥ तैद्रोणैः षोडशभिः खन्यते खारी, " द्वारकार-" ॥ ( उपा-४१७) इत्यारे निपात्यते ॥ १॥ ५५० ॥
अथ पाय्यमाह
चतुर्विंशत्यङ्गुलानां हस्तः हस्यतेऽनेन हस्तः ॥ १॥
दण्डश्चतुष्करः। दाम्यति दण्डश्चतुर्हस्तः ॥ १॥
तत् सहस्रौ तु गव्यूतं क्रोशः तेषां दण्डानां द्वौ सहस्रौ गवां यूतिरत्र गव्यूतं पृषोदरादित्वात्॥ १ ॥ क्रुश्यते उच्यतेऽध्वपरिमाणमस्मात् क्रोशः ॥ २ ॥
तौ द्वौ तु गोरुतम् ॥ ५५१ ॥
गव्या गव्यूतगव्यूती - तौ कोशौ द्वौ गवां रुतमत्र गोरुतम् ॥ १ ॥ ५५१ ॥ गोभ्यो हिता गव्या ॥ २॥ गवां यूतिरत्र गव्यूतम् ॥ ३॥ गवां यूतिर्गव्यूतिः पुंस्त्रीलिङ्गः पृषोदरादित्वात् ॥ ४॥
चतुष्क्रोशं तु योजनम् । चत्वारः क्रोशाः समाहृता अत्र चतुष्कोशम् , युज्यतेऽनेन योजनम् , यदाह-हस्तोऽङ्गुलविंशत्या चतुरन्वितया चतुष्करो दण्डः ।
___ तद्धि सहस्र कोशो योजनमेकं चतुष्कोशः" इति ॥ १ ॥ वाणिज्यमुक्तम् पाशुपाल्यमाह
पाशुपाल्यं जीववृत्तिः पशुपालस्य भावः कर्म वा पाशुपाल्यम्, राजादित्वाद् दयण ॥१॥ जीवपालनाद् वर्तनं जीववृत्तिः ॥२॥