________________
86
३ मर्त्यकाण्डः ।
३५३
तत्रेति पौतवे गुञ्जा रक्तिकाः ॥ १ ॥ पञ्च संख्या: मोयतेऽनेन माषः
""
1. ( उणा - ५४० ) इति षः, के माषकः पुंक्लीबलिङ्गः ॥ १ ॥५४७॥ ते तु षोडश कर्षोऽक्षः
वृकृत
ते माषाः षोडशकसंख्याः, कर्षति कर्षः पुंक्लीबालङ्गः ॥१॥ अक्ष्णोत्यक्षः ॥ २॥
पलं कर्षचतुष्टयम् ।
पलति पलं पुंक्लीबलिङ्गः ॥ १ ॥ विस्तः सुवर्णो नो क्षे
हेम्नः सुवर्णस्य अक्षे कर्षे 'विसच प्रेरणे' विस्यते विस्तः, “शीरीभू-”॥ (उणा२०१ ) ॥ इति कित्तः ॥ १ ॥ सुवर्णमस्त्यस्य सुवर्णः अभ्रादित्वाद् अः, यदाह - " माषो दशार्धगुञ्जः षोडशमाषो निगद्यते कर्षः । ससुवर्णस्य सुवर्णस्तैरेव पलं चतुर्भिश्व” इति ॥ २ ॥ कुरुविस्तस्तु तत्पले || ५४८ ॥
तस्य सुवर्णस्य पले कुरुदेशे प्रसिद्धो विस्तो हेमपलं कुरुविस्तः, यन्माला - हि सुवर्णस्य कुरुविस्तः” ॥ १ ॥ ५४८ ॥
- "पलेन
अथ पौतवमाह
तुला पलशतं
तोत्यते तुला भिदादित्वाद् अङि साधुः ॥ १ ॥ पलानां शतं पलशतं ॥ २ ॥ तासां विंशत्या भार आचितः ।
शाकटः शाकटीनश्च शलाटः
तासां तुलानां विंशत्या पलसहस्रद्वयेनेत्यर्थः, म्रियते भारः ॥ १ ॥ पुंसा हि द्वे पलसह वोढुं शक्यते आचीयते स्म आचितः ॥ २ ॥ शकटेन वोढुं शक्यः शाकटः “ क्वचिद् ” ॥ ६।२।१४५ ॥ इत्यण् ॥ ३ ॥ शकट्या नीयते " क्वचिद् ” ॥ ५।१।११ ॥ इति डे स्वार्थेऽणि च शाकटीनः || ४ || शृणाति शराटः, "अनिशू " ॥ ( उणा - १४५ ) ॥ इत्याटः, लत्वे शलाटः ॥ ५ ॥
ते दशाचितः ॥ ५४९ ॥
ते भारा दशसंख्याः आचीयते स्म आचितः, क्लीवेऽयमित्यन्ये ॥ १॥ ५४९ ॥ अथ द्रुवयमाह
चतुर्भिः कुडवैः प्रस्थः
कुड्यते लक्ष्यते कुडवः प्रसृतद्वयम्, तैश्चतुर्भिः प्रतिष्ठते प्रस्थः पुंक्लीबलिङ्गः ॥ १ ॥