________________
-३५२
अभिधानचिन्तामणौ
परिवृत्त्यापमित्यकम् ॥ ५४५ ॥
परिवृत्त्या आप्तं अपमित्य प्रतिदानेन निर्वृत्तमापमित्यकम्, “ याचिता." . ॥ ६।४।२३ ॥ इति कण् ॥ १ ॥ ५४५ ॥
अधमर्णो ग्राहकः स्यात्
ऋणेऽधमोऽधमर्णः, राजदन्तादित्वात् पूर्वनिपातः ॥ १॥ गृह्णाति प्राहकः ॥२॥ उत्तमर्णस्तु दायकः ।
ऋणे उत्तमः उत्तमर्णः ॥ १ ॥ ददाति इति दायकः ॥ २ ॥
प्रतिभूर्लग्नकः
"क्षु.
प्रतिनिधिः प्रतीतो वा भवति प्रतिभूः ॥१॥ लगति सम्बध्यते लग्नः, ब्धविरिब्ध-” ॥ ४|४|१७ ॥ इति साधुः, के लग्नकः ॥ २ ॥
साक्षी स्थेयः
"
साक्षात् दृष्टा साक्षी "साक्षाद् द्रष्टा- " ॥ ७ । ९ । ११७॥ इतीन्, “प्रायोऽव्ययस्य ॥ ७|४|६५ ॥ इत्यन्त्यखरादिलोपः ॥ १ ॥ तिष्ठन्त्यस्मिन् इति स्थेयः विवादपदे निर्णेता प्रमाणभूतः पुरुषः || २ |
शपश्चात्रे - - अथ साक्षिणि स्याद् मध्यस्थः प्राश्निकोऽप्यथ ।
कूटसाक्षी मृषासाक्ष्ये सूची स्याद् दुष्टसाक्षिणि ॥
आधिस्तु बन्धकः || ५४६ ॥
आधीयतेऽसौ आधिः ॥ १ ॥ बध्यते संबध्यते . बन्धकः,
. ( उणा - २७ ) इत्यकः ॥ २ ॥ ५४६ ॥
अथ मानविशेषानाहतुलाद्यैः पौतवं मानं
द्रोर्विकारो द्रुवयं मानम्, पाय्यं हस्तादिभिः
""
1)
तुला पदवती प्रतिमानवती च तदाद्यैर्यद् मीयते तन्मानम्, पुनातीति पोतुर्मानभाण्डशोधकः पौतवाध्यक्षः, “ कृसिकमि- ॥ ( उणा - ७७३ ) इति तुन्, पोतोरिदं पौतवम् ॥ १ ॥
द्रुवयं कुडवादिभिः ।
" द्रोर्वयः " ॥ ६२ । ४३ ॥ १ ॥
दकतἐξ ἐ
66
॥
""
मीयतेऽनेन पाय्यं मानम्, धाय्यापाय्य- ॥ ५ । १ । २४ ॥ इति ध्याणि निपात्यते ॥ १ ॥
{
तत्र स्याद् गुञ्जाः पञ्च माषकः || ५४७ ॥