________________
३ मयंकाण्डः । ।
३५१
१८ ॥ इति सप्तम्या अलुप् ॥ १॥ कोटिभिः पाति कोटिपात्रम् , “ त्रट " ॥ ( उणा-४४६ ) ॥ इति त्रट् ॥ २॥ इयर्त्यनेन नौररित्रम्- “ लूधूसूखनि-" ॥५। २ । ८७ ॥ इतीत्रस्तत्र ॥ ३ ॥
अथोडुप: प्लवः ।
कोलो भेलस्तरण्डश्च • उडः संघाते सौत्रः' उड्यते उडुपः पुंक्तीबलिङ्गः, “ उडेरुपक् " ॥ ( उणा-३११ ) ॥ १ ॥ प्लवतेऽम्भसि प्लवः ॥ २ ॥ कोलति संस्त्यायति कोल: ॥ ३ ॥ · भिलिः सौत्रः' भिल्यते भेलः, भेरस्य लत्वे वा ॥ ४ ॥ तीर्यनेऽनेन तरण्डः पुंक्लीबलिङ्गः, “ कृतृ-" ॥ ( उणा-१७३) इत्यण्डः ॥ ५ ॥
स्यात्तरपण्यमातरः ॥ ५४३ ॥ पणे साधु पण्यं मूल्यं तरस्य पण्यं तरपण्यम् ॥ १ ॥ आतरन्यनेन आतरः ॥ २ ॥ ५४३ ॥
वृद्ध्याजीवो द्वैगुणिको वाधुषिकः कुसीदिकः ।
वाधुषिश्च वृद्धिमाजीवति वृद्ध्याजीवः ॥१॥ द्विगुणं गृह्णाति द्वैगुणिकः ॥ २॥ वृधुषी वृद्धिस्तां गृह्णाति वाधुषिकः “ अवृद्धगृह्णाति गये” ॥ ६ । ४ । ३४ ॥ इतीकणि साधू ॥३॥ कुसीदवृद्धिं गृह्णाति कुसीदिकः " कुसीदादिकट " ॥६।४।३५॥ ॥ ४ ॥ वृधुष्यां भवो वाधुषस्तस्यापत्यं वाधुषिः ॥ ५॥
कुसीदार्थप्रयोगौ वृद्धिजीवने ॥ ५४४ ॥ . 'कुसच् श्लेषे दन्त्यान्तः' कुस्यति कुसीदम् , “कुसेरिदेदौ" ॥ (उणा-२४१)॥ इति इदः, कुत्सितं सीदत्यत्रोत वा पृषोदरादित्वात् ॥ १॥ अर्थस्य प्रयोगः कलान्तरेण दानमर्थप्रयोगः, वृद्ध्या जीविका वृद्धिजीवनं तत्र ॥२॥५४४॥
वृद्धिः कलान्तरं मूलद्रव्यस्य वर्धनं वृद्धिः ॥ १ ॥ मूलद्रव्यस्याऽपरा कला कलान्तरम् ॥२॥ . ... ऋणं तूद्धारः पर्युदञ्चनम् ।
अर्यते स्म ऋणम् , "ऋहीघ्रा-" ॥४।२।७६॥ इति तस्य नत्वं ॥१॥ उद्धियतेऽसौ उद्धार्यते वा उद्धारः ॥ २ ॥ परित उदश्चनमुत्तमर्णाद् उद्धारत्वेन ग्रहणं पर्युदञ्चनम् ॥ ३ ॥
याञ्चयाप्तं याचितकम् याचितेन निवृत्तं याचितकम्, “याचिताऽपमित्यात् कण्" ॥६।४।२२॥१॥