________________
३५०
अभिधानचिन्तामणौ
तरीतरण्यौ बेडा ___नुद्यते कर्णधारैनौः स्त्रीलिङ्गः, “ ग्लानुदिभ्यां डौः " ॥ (उणा-८६८)॥१॥ मङ्गो नौशीर्षमस्त्यस्यां मङ्गिनी ॥ २ ॥ ५४० ॥ तरत्यनया तरिः, “ स्वरेभ्यः" ॥(उणा-६०६)। ड्यां तरी, यद्वा "तृस्तृतन्द्रि-" ॥ (उणा-७११) इति ईप्रत्यये तरीरीदन्तः॥ ३ ॥ “ ऋहस” ॥ ( उणा-६३८) ॥ इत्यणौ, तरणिः, ङयां तरणी ॥ ४ ॥ विज्यते आक्रुश्यतेऽस्यां बेडा ॥ ५ ॥
___ अथ द्रोणी काष्ठाम्बुबाहिनी ।
द्रवत्यम्भोऽस्यां द्रोणी, “ द्रोर्वा " ॥ ( उणा-१८४ ) इति णः, काष्ठमम्बु च वहति काष्ठाऽम्बुवाहिनी, क्षीरस्वामी तु-काष्ठमुपलक्षणं काष्ठाऽश्मादिमयी जलधारिणी द्रोणी इति व्याख्यौ ॥ १॥
नौकादण्डः क्षेपणी स्यात् येन नौर्वाह्यतेऽसौ नौकादण्डः, क्षिप्यतेऽनया क्षेपणी ॥१॥
गुणवृक्षस्तु कूपकः ॥ ५४१ ॥ गुणयुक्तो वृक्ष इव गुणवृक्षः, यत्र नौ रज्ज्वा बध्यते. पोते ध्वजपटाद्याधारइत्येके ॥ १॥ कूपे आधारगर्ते कायति कूपकः, गौडस्तु- जलान्तस्तरून् कूपकानाह ॥ २ ॥ ५४१ ॥
पोलिन्दास्त्वन्तरादण्डाः पोलन्ति महत्त्वं यान्ति पोलिन्दाः, “ कल्यलिपुलि-" ॥ ( उणा-२४६ ) इति इन्दक् , बाहुलकाद् गुणः, नौकाया मध्ये दण्डा अन्तरादण्डाः ॥ १ ॥
स्याद् मङ्गो मङ्गिनीशिरः । मङ्गत्यनेन मङ्गः पुलिङ्गोऽयम् , वैजयन्ती तु- “नौशिरो मङ्गमस्त्रियाम्" इति हीबेऽप्याह, मङ्गिनी नौस्तस्याः शिर उपरिभागः ॥१॥
अभिस्तु काष्ठकुद्दालः अभ्रति अभिः स्त्रीलिङ्गः, “ पदिपठि-" ( उणा-६०७) इति इ:, काष्ठैः कुद्दालः, काष्ठमयो वा, येन निखन्य भग्नं भग्नं पोतादि कुथेन पूर्यते ॥ १॥
सेकपात्रं तु सेचनम् ॥ ५४२ ॥ सिच्यते उदच्यतेऽनेन सेचनम् , येन नावो जलमुध्रियते क्वचित् ॥१॥५४२॥
केनिपातः कोटिपात्रमरित्रे के जले निपात्यन्ते नीयन्ते नावोऽनेन केनिपातः, "अद्वपज्जनात्-" ॥३२॥