________________
. ३ मत्यकाण्डः ।
३४५
कणिशाद्यर्जनं शिलम् ॥ ५२९ ॥ कणिशं धान्यमञ्जरी आदिशब्दात् शिबादि तस्यार्जनं प्रहणम् , 'शिलत् उञ्छे' शिल्यते शिलम् , “तुदादि-" ॥ ( उणा-५) ॥ इति किदः ॥१॥५२९॥
ऋतं तद् द्वयम् तदुभयमुञ्छशिलं ऋतं सत्यं धर्मत्वात् ॥ १ ॥
अनृतं कृषिः न ऋतमनृतं पापिष्ठत्वात् , प्रमृतमित्यन्ये ॥ १॥
मृतं तु याचितम् । मृतं निर्जीवमिव ॥ १ ॥ याच्यते स्म याचितम् ॥ २ ॥
अयाचितं स्यादमृतं न याचितमयाचितम् ॥ १॥ अमृतमविनश्वरम् ॥ २ ॥
सेवावृत्तिः श्वजीविका ॥ ५३० ॥ सेवालक्षणा वृत्तिः सेवावृत्तिः ॥ १॥ शुन इव जीविका वृत्तिः परपिण्डोपजीवित्वादधमेत्यर्थः ॥ २ ॥ ५३० ॥
सत्यानृतं तु वाणिज्यं वणिज्या किञ्चित् सत्यं किञ्चिदसत्यं सत्यानृतम् ॥ १ ॥ वणिजः कर्म वाणिज्यं राजादित्वाद् ट्यण् ॥ २ ॥ “सखिवणिग्दूताद्-" ॥ ७।१।६३ ॥ इति ये वणिज्या स्त्रीक्लीबलिङ्गः, यन्मनु:
"ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ १॥ सत्यानृतं तु वाणिज्यं तेनाऽपि खलु जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत्” ॥ इति ॥ २॥ वाणिजो वणिक् । क्रयविक्रयिकः पण्याजीवाऽऽपणिकनैगमाः ॥ ५३१ ॥
वैदेहः सार्थवाहश्च वणिगेव वाणिजः, प्रज्ञादित्वादण् ॥ १॥ पणायति व्यवहरते वणिक् "भृपणिभ्याम्-" ॥ ( उणा-८७५) ॥ इतीज् वणादेशश्च ॥ २ ॥ क्रयविक्रयेण जीवति क्रयविक्रयिकः “व्यस्ताच्च क्रयविक्रयाद्-"॥६।४।१६॥ इतीकः ॥३॥ पण्येनाऽऽजीवति पण्याजीवः ॥४॥ आपणायतीत्यापणिकः “आङः पणिपनि-" ॥ (उणा-३९)॥