________________
अभिधानचिन्तामणो- . .
मतिरस्य नास्तिकः ॥ २ ॥ ५२६ ॥ चर्वत्यात्मानं चार्वाकः, “मवाकश्यामाक" ॥ ( उणा-३७ ) ॥ इत्याके निपात्यते ॥ ३ ॥ लोकेष्वायतं लोकायतं बृहस्पतिप्रणीतं शास्त्रं तद् वेत्त्यधीते वा लौकायतिकः, न्यायादित्वादिकण् , "याज्ञिकौथिक-" ॥ ६।२।१२२ ॥ इति निपातनाल्लोकायितिकोऽपि ॥ ४ ॥ उपसंहारमाह
एते षडपि तार्किकाः । एते आर्हतादयः, तर्कः प्रयोजनमेषां तार्किकाः ॥ १ ॥
क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः ।। ५२७ ॥ . क्षदति संवृणोति क्षत्रं पुंक्लीवलिङ्गः, "हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः, क्षतात् त्रायते वा पृषोदरादित्वात् ॥१॥ क्षत्रस्यापत्यं क्षत्रियः "क्षत्रादियः” ॥ ६।१।९३ ॥ २ ॥ राजते राजा, “उक्षितक्षि." ॥ ( उणा-९०० ) ॥ इत्यन् ॥३॥ “धाग्राजि-" ॥ ( उणा-३७९) ॥ इत्यन्ये राजन्यः, राज्ञोऽपत्यमिति वा "जातौ राज्ञः" ॥ ६।१।९२ ॥ इति यः ॥ ४॥ ब्रह्मणो बाहुभ्यां सम्भवति बाहुसम्भवः, यत् श्रुतिः- “बाहू राजन्यः कृतः” ॥ ५ ॥ ५२७ ॥
___ अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः।
अर्यन्तेऽर्याः "स्वामिवैश्येयः” ॥ ५।१।३३ ॥ इंति साधुः ॥ १ ॥ भूमि स्पृशन्ति कृष्यादिना भूमिस्पृशः ॥ २ ॥ विश एव वैश्याः भेषजादित्वाद् ट्यण ॥३॥ ऊर्वोर्भवा ऊरव्याः देहांशत्वाद् यः ॥ ४ ॥ ब्रह्मण ऊर्वोर्जाता ऊरुजाः, यत् श्रुतिः- “ऊरू तदस्य यद्वैश्यः" इति ॥ ५ ॥ विशन्ति विशः ॥ ६ ॥
वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः ॥ ५२८ ॥ वणिकर्म वाणिज्यं ॥ १॥ पशुपालस्य कर्म पाशुपाल्यं ॥ १ ॥ कृष्यते भूमिरस्मिन् कर्षणं कृषिः, इत्येता वर्तन्ते जीवन्त्याभिरिति कृत्तयः ॥१॥५२८॥
आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
आजीवनमाजीवः, आजीवन्त्यनेनेति वा ॥१॥ जीव्यतेऽनेन जीवनम् ॥२॥ वर्तनं वृत्तिसारोऽस्त्यस्यां वार्ता, "प्रज्ञाश्रद्धा-" ॥ ७।२।३३ ॥ इति णः ॥ ३ ॥ जीवत्यनया जीविका, “नाम्नि पुंसि च” ॥ ५।३।१२१ ॥ इति णकः ॥ ४ ॥ वर्ततेऽनया वृत्तिः ॥ ४ ॥ वेति खादत्यनेन वेतनं “वीपति-" ॥ ( उणा-२९२ )॥ इति तनः ॥ ६ ॥
उन्छो धान्यकणादानं उञ्छनमुञ्छः, पुंक्लीबलिङ्गः ॥ १॥ धान्यकणानामादानमुच्चयो धान्यकणादानम् ॥ १॥