________________
अभिधानचिन्तामणौ
वार्त्तार्थं जीविका निमित्तं सत्रादावश्नाति वार्ताशी ॥ १ ॥ ५२० ॥ उच्छिष्टभोजन देवनैवेद्यबलिभोजनः ।
उच्छिष्टं भोजनमस्य उच्छिष्टभोजनः ॥ १॥ देवस्य नैवेद्यं बलिं च भोजनं यस्य स तथा ॥ २ ॥
३४२
अजपस्त्वसदध्येता
नास्ति जपः स्वाध्यायोऽस्य अजपः ॥ १ ॥ असदधीतेऽसदध्येता ॥ २ ॥ शाखारण्डोऽन्यशाखकः ॥ ५२१ ॥
स्वशाखया रण्डो विरहितः शाखारण्डः, अन्यशाखासु रमते वा " पञ्चमाद् डः” ॥(उणा-१६ ( - १६८ ) ॥१॥ अन्याः शाखा अस्य अन्यशाखकः ॥ २ ॥ ५२१ ॥
शस्त्राजीवः काण्डस्पृष्टः
"जा
शस्त्रेण जीवति शस्त्राजीवः ॥ १ ॥ स्पृष्टानि काण्डान्यनेन काण्डपृष्टः, तिकालसुखादेः-”॥ ३ । १ । १५२ ॥ इति तान्तस्य वा पूर्वनिपातः, काण्डोऽधमः सचासौ स्पृष्टश्चेति वा ॥ २ ॥
गुरुहा नरकीलकः ।
गुरुं हन्ति गुरुहा ॥ १ ॥ नरेषु कीलक इव नरकीलकः ॥ २ ॥ मलो देवादिपूजायामश्राद्धः
मलते पापं मलः, मलयोगाद् वा ॥ १ ॥
अथ मलिम्लुचः ।। ५२२ ॥
पञ्चयज्ञपरिभ्रष्टः
मलिनं म्लोचति मलिम्लुचः, मूलविभुजादित्वात् ॥ १॥ ५२२ ॥ पञ्चभिर्ब्रह्मयज्ञादिभिः परिभ्रष्टः ॥ २॥
निषिद्धैकरुचिः ः खरुः ।
"ख"
निषिद्धा एकत्र रुचिरनेन निषिद्धैकरुचिः ॥ १ ॥ खनति चित्तं खरुः, “ नो लुक् च ॥ ( उणा - ८०८ ) ॥ इति रुः ॥ २ ॥
सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥ ५२३ ॥ अभ्युदिताऽभिनिर्मुक्तौ
अभिभूय उदितोऽर्कोsस्य अभ्युदितः ॥ १ ॥ अभिभूय निर्मुक्तोऽस्तमितो - sasta सुप्तस्य अभिनिर्मुक्तः ॥ २ ॥५२३॥