________________
३
मर्त्यकाण्ड: ।
घारसेकौ तु सेचने ॥ ५०१ ॥
धरणं घारः, सेचनं सेकः, सेचनं घृतादिनाऽग्नेः प्रोक्षणं तत्र || १ |२| ३ || ५०१ ॥ ब्रह्मासनं ध्यानयोगासने
३३५
ब्रह्मणि परमज्योतिष्यासनं लयो ब्रह्मासनम्, ध्यानं तत् प्रत्ययैकतानता, योगश्चित्तवृत्तिनिरोधः, तयोरास्यतेऽनेन ध्यानयोगासनं तत्र ॥ १ ॥
अथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः
39
ब्रह्मणः तपःखाध्यायादेर्वर्चस्तेजो ब्रह्मवर्चसं "ब्रह्महस्तिराजपल्याद्वर्चसः ॥७।३।८३॥ इत्यत् समासान्तः ॥ १॥ वृत्तस्याध्ययनस्य च ऋद्धिर्वृत्ताध्ययनर्धिः ॥२॥ स्याद् ब्रह्माञ्जलिरञ्जलिः । ॥ ५०२ ॥
पाठे
वेदस्य पाठेऽध्ययनेऽञ्जलिः, ब्रह्मणे वेदाय अञ्जलिः ब्रह्माञ्जलिः ॥ १ ॥ यदाह - संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ ५०२ ॥
पाठे तु मुखनिष्क्रान्ता विप्रुषो ब्रह्मविन्दवः ।
वेदपाठे वक्त निर्गता जलकणाः, ब्रह्मणो वेदस्येव बिन्दवो ब्रह्मबिन्दवः ॥१॥ साकल्यवचनं पारायणं
साकल्येन कार्त्स्न्येन वचनमध्ययनं साकल्यवचनम् ॥ १ ॥ पारमयतेऽनेन पारायणम् ॥ २ ॥
कल्पे विधिक्रमौ ॥ ५०३ ॥
. कल्प्यतेऽनेन विनियोगशास्त्रेण कल्पस्तत्र ॥ १ ॥ विधीयतेऽनेन विधिः ॥ २ ॥ क्रम्यते प्रक्रम्यतेऽनेन प्रक्रमः ॥ ३ ॥ ५०३ ॥
मूलेऽङ्गुष्ठस्य स्याद् ब्राह्मं तीर्थं
ब्रह्मा देवताऽस्य ब्राह्मं "देवता" ॥६।२।१०१॥ इत्यणि “ ब्रह्मणः || ७|४|५७ ॥ इत्यन्त्यस्वरादिलोपः, देवेभ्यस्तीर्यते दीयतेऽनेन तीर्थम् ॥ १ ॥
कायं कनिष्ठयोः ।
कनिष्ठयोर्मूले कः प्रजापतिर्देवताऽस्य कार्य तीर्थम्, अञ्जलिमध्येन प्रजापतियोऽञ्जलिदानात् ॥ ॥
पित्र्यं तर्जन्यङ्गुष्ठान्तः
तर्जन्यङ्गुष्ठमध्ये पितरौ देवताऽस्य पित्र्यं "वातुपिनुषसो यः " ॥६।२/१०९॥ इति यः ॥ १ ॥