________________
३ मर्त्यकाण्डः ।
ऋक् सामिधेनी धाय्या च समिदाधीयते यया ।
समिधामाधानी सामिधेनी ऋक्," समिध आधाने- " ॥ ६|३|१६२ ॥ इति टेन्यण् ॥ १ ॥ धीयते समिदम्मावनया “धाय्यापाय्य - " ॥ ५|१| २४ ॥ इति ध्याणि निपात्यते ॥ २ ॥
समिदिन्धनमेधेध्मतर्पणैधांसि
समिध्यते वह्निरनया समित्, संपदादित्वात् क्विप् ॥ १॥ इध्यतेऽनेन इन्धनम्॥२॥ “दशनाऽवोदै-” ॥४२॥५४॥ इति निपातनाद् नलोपे घञि एधः ॥ ३ ॥ “ विलिभिलि— ॥(उणा-३४०)॥ इति मे इध्मं क्लीबलिङ्गोऽयम्, वैजयन्ती तु–“होमेन्धनं स्यादिमोsस्त्री” इति पुंस्यप्याह ॥ ४॥ तृप्यत्यग्निरनेन तर्पणम् ॥५॥ इध्यतेऽनेन एधः क्लीबलिङ्गः, “येन्धिभ्यां यादेधौ च " || ( उणा - ९६८ ) ॥ इत्यस् ॥ ६ ॥
भस्म तु ॥ ४९१ ॥
स्वाद भूतिर्भसितं रक्षा क्षारः
" मन्"
'भस भर्त्सनदीप्त्योः ' सौत्रः, भसितं तदिति भस्म क्ली बलिङ्गः, ॥ ( उणा - ९११ ) ॥ इति मन् ॥ १ ॥ ४९१ ॥ भूयतेऽनया भूतिः ॥ २ ॥ बभस्ति वह्निना भसितम् ॥ ३ ॥ रक्ष्यतेऽनया रक्षा ॥ ४ ॥ क्षरति क्षारः, ज्वलादित्वाद् णः ॥ ५ ॥
पात्रं सुवादिकं ।
पिबन्त्यनेन पात्रं “नीदाम्बू - " || ५|२|८८ ॥ इति ऋट् ॥ १ ॥
३३१
स्रुवः सुक्
स्रवत्यस्मात् स्रुवः, “निघृषी - " ॥ ( उणा - ५११) ॥ इति द्विः ॥ १॥ स्रवति हविरस्याः स्रुक् स्त्रीलिङ्गः, “ स्रोश्चिक्” ॥ ( उणा - ८७१ ) ॥ इति चिक् ॥ २ ॥
अधरा-सोपभृत्
सा स्रुक् अधरा । उपभ्रियते उपभृत् संपदादित्वात् क्विप् ॥ १ ॥
,
· ॥ ४९२ ॥
जुहूः पुनरुत्तरा ॥ ४९२ ॥
जुह्वत्यनया जुहूः, " दिद्युद्ददृद् -" || ५|२|८३ ॥ इति क्विपि साधुः ॥ १ ॥
ध्रुवा तु सर्वसंज्ञार्थं यस्यामाज्यं निधीयते ।
ध्रुवति ध्रुवा " अच् " || ५|१|४९ ॥ इत्यच् कुटादित्वाद् गुणाभावः ॥१॥
,