________________
३ मयंकाण्डः ।
३२९ ४५१ ) ॥ इति त्रे होत्रम् ॥ ४ ॥ वषट्करणं वषट्कारः ॥ ५ ॥
पितृयज्ञस्तु तर्पणम् ॥ ४८५ ॥
तच्छ्राद्धं पिण्डदानं च पितृभ्यो यजनं पितृयज्ञः ॥ १॥ तप्यतेऽनेन तर्पणम् ॥ २ ॥४८५ ॥ श्रद्धा प्रयोजनमस्य श्राद्धं पुंक्लाबलिङ्गः, चूडादित्वादण् ॥ ३ ॥ पिण्डो दीयतेऽस्मिन् पिण्डदानम् ॥ ४॥
.. नृयज्ञोऽतिथिपूजनम् ।
नृभ्यो यजनं दानं नृयज्ञः ॥ १ ॥ अतिथयः पूज्यन्तेऽस्मिन्निति अतिथिपूजनम् ॥ २॥
भूतयज्ञो बलिः . भूतेभ्यो काकादिभ्यो यजनं भूतयज्ञः ॥१॥ बलत्यनेनेति बलिः पुंस्त्रीलिङ्गः ॥२॥ उपसंहारमाह
पञ्च महायज्ञा भवन्त्यमी ॥ ४८६ ॥ अमी ब्रह्मयज्ञादयः, यन्मनु:
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बालभूतो नृयज्ञाऽतिथिपूजनम् ॥ इति ॥ ४८६ ॥ पौर्णमासश्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् । शुक्लपक्षान्ते यज्ञः पूर्णमास्यां भवः पौर्णमासः, “भर्तुसन्ध्यादेरण"॥६।३।०९।। ॥ १ ॥ कृष्णपक्षान्त यज्ञः दर्शभवत्वाद् दर्शः, आमावास्य इत्यर्थः ॥ १ ॥ .... सौमिकी दीक्षणीयष्टिः __सोमः प्रयोजनमस्याः सौमिकी ॥ १॥ दीक्षणीयस्य दीक्षार्हस्य इष्टिीक्षणीयेष्टिः ॥२॥ .....दीक्षा तु व्रतसंग्रहः ॥ ४८७ ॥ दीक्षणं दीक्षा ॥ १ ॥ व्रतं शास्त्रतो नियमस्तस्य संग्रहः ॥ २॥ ४८७ ॥
वृतिः सुगहना कुम्बा वियतेऽनया वृतिः कण्टकाद्यावरणं प्रस्तावाद् यज्ञवाटस्य, सा सुगहना निचिता कुंम्ब्यते आच्छाद्यतेऽनया कुम्बा, "भिषिभूषि-" ॥५।३।१०९॥ इति अङ्॥ १ ॥
वेदी भूमिः परिष्कृता ।। परिष्कृता चातुरस्रेण यागार्थ भूषिता भूमिः ॥ १॥ विदन्त्येनां वेदी, “ वि