________________
*३२८
अभिधानचिन्तामणो- .
यजुर्विदध्वर्युः , यजुर्वेदं वेत्ति यजुर्वित् ॥१॥ अध्वरं याति अध्वर्युः, “केवयुभुरणु-'' ॥ (उणा७४६) ॥ इति निपात्यते ॥ २ ॥
ऋग्विद होता ऋग्वेदं वेत्ति ऋग्वित् ॥१॥ जुहोतीति होता, "हूपूद्-" ॥ (उणा-८६३)॥ इति तृः ॥ २॥
उद्गाता तु सामवित् ॥ ४८३ ॥ सामान्युद्गायति उद्गाता, "हूपूद्ग-” ॥ (उणा-८६३)॥ इति तृः ॥१॥ सामवेदं वेत्तीति सामवित् ॥ २ ॥ ४८३ ॥ __ यज्ञो योगः सवः सत्रं स्तोमो मन्युर्मखः क्रतुः ।
संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वरः ॥ ४८४ ॥ इज्यते यज्ञः, “यजिखपि-" ॥ ५।३।८५ ॥ इति नः ॥ १॥ घञि यागः ॥ २॥ सूयते सोमोऽत्र सवः ॥ ३ ॥ सीदन्त्यत्र देवाः सत्रम् , “ हुयामा-" (उणा-४५१) ॥ इति त्रः ॥ ३ ॥ स्तुवन्ति अत्र यज्वानः स्तोमः, " अर्तीरि-" (उणा-३३८) ॥ इति मः, स्तोम्यते श्लाघ्यते वा ॥५॥ मन्यतेऽसौ मन्युः पुंलिङ्गः, "यजिशुन्धि-" ॥ (उणा-८०१) ॥ इति युः॥६।। मह्यन्ते देवा अत्र मखः, “महे. रुच्चास्य वा" ॥ ( उणा-८९) ॥ इति खो हलुक् , मखति धर्ममेति वा ॥ ७ ॥ क्रियते स्वर्गकामैः क्रतुः पुंलिङ्गः, " कृलाभ्यां किंत्" ॥ (उणा-७८०) ॥ इत्यतुः ॥८॥ संस्तीर्यन्ते दर्भा अत्र संस्तरः, "पुंनाम्नि-' ॥ ५॥३।१३० ॥ इति घः ॥९॥ पशुबन्धार्थ सप्त तन्तवोऽत्र सप्ततन्तुः पुंलिङ्गः, यद्वा सप्तसङ्ख्यास्तन्तवो भेदा अस्य, यदाह- 'अग्निष्टोमादयः संस्था भेदाः सप्ताऽस्य तन्तवः' इति॥१०॥ वितन्यते वितानं पुंक्तीबलिङ्गः ॥ ११॥ बृंहति वर्धते धर्मोऽत्र बहिः, क्लीबलिङ्गः "बंहिव॒हेर्नलुक् च" ॥ ( उणा-९९०)॥ इतीस् ॥ १२ ॥ न ध्वरत्यध्वरः, अध्वानं रातीति वा ॥ १३ ॥ ४८४ ॥
अध्ययन ब्रह्मयज्ञः ... अधीयतेऽध्ययनं खाध्यायः ॥ १ ॥ ब्रह्मणे यजनं दानं ब्रह्मयज्ञः ॥ २ ॥
स्याद् देवयज्ञ आहुतिः ।
होमो होत्रं वषट्कारः है. देदेभ्यो पजनं देवयहः ॥ १॥ आडूयतेऽसावकावाहुतिः ॥ २ ॥ हूयते होमः, " अर्तीरि-" ॥ ( उणा-३३८) ॥ इति मः ॥३॥ “हुयामा-" ॥ (उणा