________________
३२६
अभिधानचिन्तामणौ- .
पालाशो दण्ड आषाढो व्रते
व्रते ब्रह्मचर्याश्रमकर्माण, पलाशस्य विकारोऽवयवो वा पालाशः, “प्राण्योष. धि-" ॥ ६॥२॥३१॥ इत्यण् ॥ १॥ दण्डो यष्टिः, आषाढाः प्रयोजनमस्य आषाढः "विशाखाऽऽषाढाद् मन्थदण्डे" ॥ ६।४।१२० ॥ इत्यण् ॥ २ ॥
राम्भस्तु वैणवः। व्रते दण्ड इत्येव, रम्भा वेणुपर्यायः, रम्भायाः विकारो राम्भः, “प्राण्यौषधि-" ॥६॥२॥३१॥ इत्यण् ॥ १ ॥ वेणोविकारो वैणवः, "प्लक्षादेः-" ॥६।२।५९॥ इत्यण ॥ २ ॥
बैल्वः सारस्वतो रौच्यः ___व्रते दण्ड इत्येव, बिल्वस्य विकारोऽवयवो वा बैल्वः ॥ १ ॥ सारस्वती-रुच्यशब्दौ बिल्वपर्यायौ, सरखत्या विकारः सारस्वतः ॥ २ ॥ रुच्यस्य रौच्यः ॥ ३ ॥
__पैलवस्त्वौपरोधिकः ॥ ४७९ ॥
व्रते दण्ड इत्येव, पीलोर्विकारः पैलवः ॥ १॥ समीपमागच्छतां दुष्टसत्त्वानां रोधो निवारणं प्रयोजनमस्य इकणि, पृषोदरादित्वात् औपरोधिकः ॥२॥४७९॥
आश्वत्थस्तु जितनेमिः व्रते दण्ड इत्येव, अश्वत्थस्य विकारोऽवयवो वाऽऽश्वत्थः ॥ १॥ क्षुद्रजन्तुघातेन जिता नेमिरनेन जितनेमिः ।। २ ॥
औदुम्बर उलूखलः । व्रते दण्ड इत्येव, उदुम्बरस्य विकारोऽवयवो वा औदुम्बरः ॥ १ ॥ उदुम्बरपर्याय उलूखलशब्दः, उलूखलस्य विकारोऽवयवो वा उलूखलः, “प्राण्यौषधि-" ॥६॥२॥३१॥ इत्यण, "लुब् बहुलं पुष्पमूले" ॥६॥२॥५७॥ इति तस्य लुप् ॥ २ ॥ मनुस्तु- ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ।
पैलवौदुम्बरौ वैश्यो दण्डानहन्ति धर्मतः ॥ इत्याह । जटा सटा जायते तपसि जटा, तपखिनां प्रथितः केशसङ्घातः ॥ १॥ सन्यते सटा "नमितनि-"॥ (उणा- १३९)॥ इति टो न लुक् च, 'जट सङ्घाते' 'षट अवयवे' इत्यनयोर्वाऽच् ॥ २॥
__ वृषी पीठं तपस्विनां पीठम् , ब्रुवन्तः सीदन्त्यस्यां वृषी, पृषोदरादित्वात् सः, गौरादित्वात् ङीः, वृसीत्यपि ॥ १ ॥२॥
नाम: