________________
३२४
अभिधानचिन्तामणौ- . .
.
यततेऽपवर्गाय यतिः ॥ ३ ॥ कर्मन्देन प्रोक्तं भिक्षुसूत्रं वेत्त्यधीते वा कर्मन्दी, " कृशाश्वकर्मन्दात्-" ॥ ६ । ३ । १९० ॥ इतीन् ॥ ४ ॥ रक्तं वसनमस्य रक्तवसनः ॥ ५॥ परिव्रज्य सर्व संन्यस्य व्रजति परिव्राजकः ।। ६ ॥ तपः शीलमस्य तापसः, “अङ्स्थाच्छत्रादे-" ॥ ६ । ४ । ६० ॥ इत्यञ् , तपोऽस्यास्तीति वा ज्योत्स्नादित्वादण्, तपस्व्यपि ॥ ७ । ४७३ ॥ पाराशर्येण प्रोक्तं भिक्षुसूत्रं वेत्त्य. धीते वा पाराशरी, “ शिलालिपाराशर्यानटभिक्षुसूत्रे" ॥ ६ । ३ । १८९ ॥ इति णिन् ॥ ८ ॥ परिकाङ्क्षति पारिकाडी बाहुलकाद्दीर्घः ॥ ९ ॥ माकरणशीलो मस्करी स ह्याह-मा कृषत कर्माणि शान्तिर्वः श्रेयसीति, वर्चस्कादित्वात् साधुः ॥ १० ॥ परिरक्षा प्रयोजनमस्य पारिरक्षिकः ॥ ११ ॥ ___स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात् ॥ ४७४ ॥
स्थण्डिल एव शेते स्थाण्डिलः, “स्थण्डिलाच्छेते व्रती" ॥६।२ । १३९ ॥ इत्यण् ॥ १॥ स्थण्डिले शेते स्थण्डिलशायी, "व्रताऽऽभीक्ष्ण्ये” ॥५।१।१५७॥ इति णिन् ॥ २ ॥ ४७४ ॥
तपःक्लेशसहो दान्तः तपःक्लेशं सहते तपःक्लेशसहः, तपःक्लेशाऽनुद्विग्नः ॥ १॥ दम्यते स्म दान्तः, “णौ दान्त-" ॥ ४ । ४ । ७४ ॥ इति क्ते साधुः ॥ २ ॥
शान्तः श्रान्तो जितेन्द्रियः । __ शाम्यति स्म शान्तः ॥ १ ॥ श्राम्यति स्म श्रान्तः ॥२॥ जितानीन्द्रियाण्यनेन जितेन्द्रियः ॥ ३॥
अवदानं कर्म शुद्धं अवदीयतेऽनेन अवदानम् ॥ १ ॥ शुद्धं सोत्कर्ष कर्म चरितम् ॥ २ ।।
ब्राह्मणस्तु त्रयीमुखः ।। ४७५ ॥ भूदेवो वाडवो विप्रो व्यग्राभ्यां जातिजन्मजाः । वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसम्भवः ।। ४७६ ॥
वेदगर्भः शमीगर्भः सावित्रो मैत्र एतसः ।। ब्रह्मणोऽपत्यं ब्राह्मणः, " सोऽपत्ये." ॥६।१ । २८ ॥ इत्यणि "जातौ"॥७१४।५८॥ इत्यत्र अनपत्य एवेति नियमात् "अचमोऽमनो-" ॥७।४।५९॥ इत्यन्तस्वरादिलोपो न भवति, ब्रह्म अणति वा पृषोदरादित्वात् , ब्रह्माप्यभेदोपचारात् ॥ १॥ त्रयी ऋग्यजुःसामवेदा मुखेऽस्य त्रयीमुखः ॥२॥ ४७५ ॥ भुवि देवो भूदेवः ॥ ३ ॥ वाडव इवाऽतृप्तत्वाद वाडवः, वडवा ब्राह्मणी तदपत्यमिति