________________
३ मत्यकाण्डः ।।
३२१
प्रपतनं प्रपातः छलादाक्रमणमित्यर्थः ॥ १॥ अभ्यवस्कन्दनमभ्यवस्कन्दः, अवस्कन्दोऽपि ॥२॥ धावन्तोऽटन्त्यस्यां धाटिः पृषोदरादित्वात् , ड्यां धाटी ॥३॥ अभ्यासाद्यतेऽभ्यासादनम् ॥ ४ ॥ ४६४ ॥
तद् रात्रौ सौप्तिकं तदभ्यासादनं निशि सुप्तेषु भवं सौप्तिकम् , अध्यात्मादित्वादिकण् ॥ १ ॥
वीराशंसनं त्वाजिभीष्मभूः । वीरा आशंस्यन्तेऽत्र वीराशंसनम् ॥ १ ॥ आजेः सङ्ग्रामस्य भीष्माऽतिघोरा भूमिः "वाराशंसनी' इत्यमरः ॥
नियुद्धभूरक्षवाटः, अक्षो मल्लानां युद्धस्य व्यवहारस्तस्य वाटोऽक्षवाटः ॥ १ ॥ ___ मोहो मूर्छा च कश्मलम् ॥ ४६५ ।।
मोहनं मोहः प्रहारः ॥ १॥ मूर्छनं मूर्छा ॥ २ ॥ 'कश शब्दे' कशति वैचित्र्यादनेन कइमलं "रुचिकुटि-'' ( उणा- ५०२ ) इति मलः ॥ ३ ॥ ४६५ ॥
वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । वीराणां मद्यपानं वीरपाणं “पानस्य भावकरणे" ॥ २ । ३ । ६९ ॥ इति णत्वम् ॥ १॥ ..
पलायनमपयानं संदावद्रवविद्रवाः ॥ ४६६ ॥
अपक्रमः समुत्प्रेभ्यो द्रावः पलायते पलायनम् ॥ १ ॥ अपमृत्य यायतेऽपयानम् ॥२॥ संदवनं संदावः, "युदुद्रोः” ॥ ५ । ३ । ५९ ॥ इति घञ् ॥ ३ ॥ द्रवणं द्रवः ॥ ४ ॥ विद्रवणं विद्रवः ॥५॥४६६॥ अपावृत्य क्रमणमपक्रमः ॥६॥ समुत्प्रेभ्यः परो द्रावशब्दः, संद्रवणं संद्रावः "युदुद्रोः” ॥ ५।३।५९ ॥ इति घञ् ॥७॥ “यपूद्रो-" ॥५।३।५४॥ इति घनि उद्दावः ॥ ८ ॥ “प्रात्स्नुद्रुस्तोः" ॥ ५ । ३ । ६७ ॥ इति घनि प्रद्रावः, नशनमपि ॥ ९ ॥
अथ विजयो जयः । विजयनं विजयः ॥ १ ॥ जीयते जयः ॥ २ ॥ ___ पराजयो रणे भङ्गः पराजयनं पराजयः ॥ १॥
डमरे डिम्बविप्लवौ ॥ ४६७ ॥