________________
३२०
अभिधानचिन्तामणौ-.
प्रकर्षण नन्त्यत्र प्रघातः ॥ २४ ॥ आस्कन्दन्त्यत्र आस्कन्दनम् ॥ २५ ॥ अजन्त्यधिक्षिपन्त्यस्यामाजिः स्त्रीलिङ्गः “पादाच्चात्यजि-" ॥ ( उणा- ६२.० ) ॥ इति णिदिः ॥ २६ ॥ प्रधनति हन्ति प्रधनं, धनिमरणार्थोऽत्र निधनवत् ॥२७॥ अनन्ति जीवन्ति सुभटा अनेन अनीकं पुंक्लीबलिङ्गः, अनीकं सैन्यमस्त्यत्र वा, अभ्रादित्वादः ॥२८॥ अभ्यागच्छन्त्यस्मिन्नभ्यागमः ॥२९॥ प्रविदार्यतेऽत्र प्रविदारणम्॥३०॥ ॥ ४६१ ॥ समुदयन्ते मिलन्त्यत्र समुदायः ॥ ३१ समुद्यन्त्यत्र समुदयः ॥ ३२ ॥ रटन्ति कलहायन्तेऽस्यां राटिः स्त्रीलिङ्गः, “कमिवमि-" ॥( उणा-६१८ )॥ इति बहुवचनाद् णिदिः ॥ ३३ ॥ संयन्त्यस्यां समितिः, श्व्रादित्वात् क्तिः ॥ ३४ ॥ सङ्गिरन्ते संगृणन्ति वाऽत्र सङ्गरः ॥ ३५॥ अभ्यामृद्नन्ति अस्मिन्नभ्यामर्दः ॥३६॥ सम्परैति मृत्युरत्र सम्परायः, पुंक्लीबलिङ्गः ॥ ३७ ॥ समीयतेऽत्र समीकं “ सृणीकास्तिक-" ॥ (उणा-५०) ॥ इति के निपात्यत ॥ ३८ ॥ सम्परायो मृत्युः प्रयोजनमस्य साम्परायिकम् ॥ ३९ ॥ ४६२ ॥ आक्रन्दन्त्यत्र कातरा आक्रन्दः ॥४०॥ संयुज्यन्तेऽत्र संयुगं पुंक्तीबलिङ्गः, स्थादित्वात् के न्यङ्कवादित्वाद् गत्वं, सङ्गता रथयुगा अत्रेति वा ॥ ४१॥
___ अथ नियुद्धं तद्भुजोद्भवम् । तत् युद्धं बाहुभिर्जनितम् , नियतं युद्धं नियुद्धम् ॥ १ ॥
पटहाडम्बरौ तुल्यौ पटे हन्यते स्म पटहो वाद्यविशेषः, यद्वाचस्पतिः- “महासमरतूर्य तु पटहाडम्बरावुभौ ॥ १ ॥ आदम्यते आडम्बरः, “जठर-” ( उणा- ४०३ ) इत्यरे निपात्यते पुंक्लीबलिङ्गावेतौ ॥ २ ॥
तुमुलं रणसङ्कुलम् ॥ ४६३ ॥ ताम्यन्त्यनेन तुमुलं, "कुमुलतुमुल-" ॥ (उणा-४८७) ॥ इत्युले निपात्यते ॥ १ ॥ रणेन सङ्कुलं रणसङ्कुलम् ॥ २ ॥ ४६३ ॥
नासीरं त्वग्रयानं स्यात् 'णासृङ् शब्दे' नासते नासीरं, "जम्बीराभीर-" ॥ (उणः-४२२) ।। इतीरे निपात्यते, स्त्रीक्लीबलिङ्गोऽयं, वैजयन्ती तु- “नासीरोऽस्त्री' इत्याह ॥ १ ॥ अग्रे यानमस्य अग्रयानम् ॥ २ ॥
अवमर्दस्तु पीडनम् । अवमर्दनमवमर्दः ॥ १ ॥ पांड्यते पीडनम् ॥ २ ॥
प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः ॥ ४६४ ॥