________________
३ मर्यकाण्डः। अभ्यमियोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरित्रजन् । आभिमुख्येनाऽमित्रानलंगामी अभ्यमित्र्यः, अभ्यमित्रीयः, अभ्यमित्रीणः " अभ्यमित्रमीयश्च" ।। ७ । १ । १०४ ॥ इति यः, ईयः, ईनश्च ।।१।२।३॥ .
स्यादुरखानुरसिलः उरसा बलं लक्ष्यते, तदस्यास्ति उरखान् “तद-" ॥ ७ । २ । १॥ इति मतुः ॥ १ ॥ पिच्छादित्वादिले उरसिलः ॥ २ ॥ ___ . ऊर्जस्व्यूर्जस्वलौ समौ ॥ ४५६ ॥
ऊर्ग बलमस्त्यस्य ऊर्जस्वी ॥ १ ॥ ऊर्जखलः, ऊर्जातिशयान्वितः " ऊर्जाविन्वलावस् चान्तः” ॥ ७ । २ । ५१ ॥ इति साधू, ऊर्जखानपि ॥२॥४५६॥
___ सांयुगीनो रणे साधुः संयुगे साधुः सांयुगीनः “प्रतिजनादेरीनञ्" ॥ ७।१।२०॥१॥
जेता जिष्णुश्च जित्वरः । जयनशीलो जेता "तृन्-" ॥ ५। २ । २७ ॥ इति तृन् ॥१॥ "भूजे:-" ॥ ५।२।३० ॥ इति ष्णुकि जिष्णुः ॥ २ ॥ “ सृजीण-" ॥ ५।२।७७ ॥ इति ट्वरपि जित्वरः ॥ ३ ॥ शेषश्चात्र-जिष्णौ तु विजयी जैत्रः ।।
जय्यो यः शक्यते जेतुम् जेतुं शक्यो जय्यः “क्षय्यजय्यौ-" ॥४।३।९०॥ इति ये साधुः ॥ १॥
जेयो जेतव्यमात्रके ॥ ४५७ ॥ शक्यादन्यत्रेत्यर्थः ॥ १॥ ४५७ ॥
वैतालिका बोधकरा अर्थिकाः सौखसुप्तिकाः । वितालं शब्दः प्रयोजनमेषां वैतालिकाः प्रातर्बोधकाः ॥१॥ बोधं प्रबोधं कुर्वन्ति मङ्गलपाठोधकराः ॥ २ ॥ अर्थिन एव अर्थिकाः ॥ ३ ॥ सुखसुप्तं पृच्छन्ति सौखसुप्तिकाः “सुनातादिभ्यः पृच्छति" ॥ ६ । ४ । ४२ ॥ इतीकण , सौखशायनिकसौखशाय्यकावपि ॥ ४ ॥ अमरस्तु-"वैतालिका बोधकराः” इति राज्ञोऽवसरपाठकानाह ॥ . ..
घाण्टिकाश्चाक्रिकाः . घण्टया चरन्ति घाण्टिकाः, ये घण्टा घातेन देवताद्यप्रेशंसन्ति ते श्रावकाख्याः ॥१॥ चक्रं राष्ट्र प्रयोजनमेषां चाक्रिकाः ॥ २॥