________________
अभिधानचिन्तामणौ
सर्वेण सैन्येन अभिसरणं सर्वाभिसारः ॥ १ ॥ सर्वेषामोघो वद्दनं सर्वौघः ॥ २ ॥ सर्वे संनह्यतेऽत्र सर्वसंनहनम् ॥ ३ ॥ ४५२ ॥
लोहाभिसारो दशम्यां विधिर्नीराजनात् परः ।
अस्त्रभृतां राज्ञां यः शास्त्रतो विधिः प्रस्थानात् प्राक् सः । लोहं शस्त्रमभिसार्यते प्रसार्यते प्रस्थाप्यतेऽत्रेति लोहाभिसारः, नीरस्य शान्त्युदकस्य अजनं क्षेपो नीराजनम्, मन्त्रोक्त्या निःशेषवाहनादे राजनं वा, तस्मात् परो विधिः, यदुदुर्ग:"लोहाभिसारस्तु विधिः परो नीराजनाद् नृपैः दशम्यां दंशितैः कार्य” इति । अमरस्तु
“लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः । " इति ब्रुवन्नीराजनामेव लोहाभिसारमाह ॥ १॥
प्रस्थानं गमनं व्रज्याऽभिनिर्याणं प्रयाणकम् ।। ४५३ ॥
३१६
यात्रा
>
प्रस्थीयते स्थानाच्चल्यते प्रस्थानम् ॥ १ ॥ गम्यते गमनं ॥ २ ॥ व्रजनं व्रज्या " आस्यटि " ॥ ५ । ३ । ९७ ॥ इति क्यप् ॥ ३ ॥ अभिनिर्यायतेभिनिणं ॥ ४ ॥ प्रयायते प्रयाणम्, स्वार्थे के प्रयाणकं ॥ ५ ॥ ४५३ ।। यान्त्यस्यां यात्रा “हुयामा - " ( उणा - ४५१ ) इति त्रः ॥ ६ ॥
अभिषेणनं तु स्यात् सेनयाऽभिगमो रिपौ ।
सेनया रिपूनभियानमभिषेणनं “ णिज् बहुलं " ।। ३ । ४ । ४२ ।। इति णिज्यऽनटि च “स्थासेनि " ॥ २ ॥ ३ ॥ ४० ॥ इति षत्वम् ॥ १ ॥
स्यात् सुहृद्बलमासारः
आस्त्रियतेऽनेनेत्यासारोऽन्वागच्छन्मित्रबलम् ॥ १॥
प्रचक्रं चलितं बलम् ॥ ४५४ ॥
प्रस्थितं चक्रं सैन्यं प्रचक्रम् चलितं प्रयाणकस्थितम् ॥ १ ॥ ४५४ ॥ प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ।
,
सैन्याद् बहिस्तृणजलाद्यर्थ प्रसरणं गमनं प्रसारः, यल्लक्ष्यम्-निरुद्धवीवधाssसार प्रसारागा इव व्रजं ॥१॥ अमरस्तु - " स्यादासारः प्रसरणम्" इत्याह, तच्चाऽर्थशास्त्रेण न संवदतीति नादृतम् ॥
अभिक्रमो रणे यानमभीतस्य रिपून् प्रति ।। ४५५ ॥ आभिमुख्येन अभिभूय, अरीनभि वा क्रमणमभिक्रमः ।। १ ।। ४५५ ॥