________________
३ मर्त्यकाण्डः ।
३१३
अड्डनं फलकं चर्म खेटकाऽऽवरणस्फुराः ॥ ४४७ ॥ 'अद्ड् अभियोगे' अड्डत्यनेन अड्डनं ॥१॥ फलति विशीर्यते फलम् , के फलक फरकमपि, पुंक्लीबलिङ्गः ॥२॥ चर्ममयत्वाचर्म ॥ ३ ॥ खेटयत्युत्त्रासयति खेटं पंक्लीबलिङ्गः, के खेटकं ॥ ४ ॥ आवियते वपुरनेन आवरणं ॥ ५ ॥ स्फुरति चलति स्फुरः, स्फुरकोऽपि ॥ ६ ॥ ४४७ ॥
अस्य मुष्टिस्तु संग्राहः अस्य फलकस्य मुष्टिग्रहणस्थानं मुष्टिः, संगृह्यतेऽनेन संग्राहः, “समो मुष्टौ” ॥ ५। ३ । ५८ ॥ इति घञ् ॥ १ ॥
क्षुरी छुरी कृपाणिका।
शस्त्र्यसेर्धेनुपुत्र्यौ च क्षुरति विखनति क्षुरी, क्षुरिकाऽपि ॥ १ ॥ छुरति छिनत्ति छुरी ॥ २ ॥ कल्पते कृपाणी, के कृपाणिका ॥३॥ शस्यतेऽनया शस्त्री "नीदाम्ब्-" ॥ ५। २ । ८८ ॥ इति त्रट् ॥ ४ ॥ असिशब्दात् धेनु-पुत्र्यौ, चिन्तितार्थप्रदायित्वादसिरूपा धेनुरसिधेनुः, असेः पुत्रीव ह्रस्वत्वादसिपुत्री ॥ ५ ॥ ६ ॥ शेषश्चात्र-अथ क्षुर्यस्त्री कोशशायिका ॥
___ पत्रं च धेनुका।
पत्रपालस्तु साऽऽयता ॥ ४४८ ॥ सा क्षुरिका आयता दीर्घा । पत्रेण पालयति रक्षति पत्रपालः ॥१॥४४८॥ शेषश्चात्र-पत्रपाले तु हुलमातृका ।
कुट्टन्ती पत्रफला च दण्डो यष्टिश्च लगुडः दण्डयत्यनेन दण्डः पुंक्तीबलिङ्गः, “पञ्चमाडः” ॥ (उणा-१६८) ॥ इति डः ॥१॥ इज्यतेऽनया यष्टिः पुंस्त्रीलिङ्गः, “ प्लुज्ञा-" ॥ ( उणा-६४६ )॥ इति तिः ॥ २ ॥ लगति प्रहारोऽनेन लगुडः "लगेरुडः" ॥ ( उणा-१७७) ॥ ३ ॥
स्यादीली करवालिका। __ईड्यते ईली, एकधारोऽसिस्तुरुष्कायुधम् ॥१॥ अल्पः करवालः करवालिका, तरवालिकेत्यन्ये । “न्युजः खड्गः कडितलम्” इति व्याडिः,स चास्माभिर्देश्यामुक्तः॥२॥
भिन्दिपाले सृगः भिन्दतः पालयति भिन्दिपालो नाम हस्तक्षेप्यो महाफलो दीर्घदण्ड आ