________________
३१२
अभिधानचिन्तामणौ
तूण्यते तूणीरः,“जम्बीरा-" ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते ॥ ३ ॥ उपासज्ज्यन्तेऽत्र बाणा उपासङ्गः ॥ ४ ॥ शराणामाश्रयः ॥ ५ ॥ ४४५ ॥ शरा धीयन्तेऽत्र शरधिः पुंलिङ्गः, :, यौगिकत्वादिषुधिर्वाणिधिरित्यादयः ॥ ६ ॥ कल्यन्ते बाणा अनेन कलापः ॥ ७ ॥
अथ चन्द्रहासः
करवालनिस्त्रिंशकृपाणखङ्गाः । तरवारिकौक्षेयक मण्डलाग्राअसिॠष्टिरष्टी
चन्द्रवत् हासः प्रभाऽस्य चन्द्रहासः ॥ १ ॥ करं पालयति करपालः, जपादित्वाद् वत्वे करवालः, करे वालो वलनमस्येति वा ॥ २ ॥ निष्क्रान्तस्त्रिंशतोऽङ्गुलिभ्योनिस्त्रिंशः“नञव्ययात् सङ्ख्याया डः ॥ ७।३।१२३॥३॥ कल्पते कृपाणः 'कृपिविषि-' ।। (उणा - १९१) ।। इत्याणम् ॥४॥ खडति भिनत्ति खड्गः “गम्यमि - " ॥ ( उणा - ९२ ) ॥ इति गः ॥५॥ तरं तरत् लवमानं वार्यत्र तरवारिः पुंलिङ्गः ॥ ६ ॥ कुक्षौ भवो जातः कौक्षेयकः, कङ्ककुक्षिनिजीर्णेनाऽयसा निर्मितत्वात् " कुलकुक्षि - " ॥ ६ |३|१२ ॥ इत्येयकञ् ॥७॥ मण्डलाकारमग्रमस्य मण्डलाग्रः ॥ ८ ॥ अस्यतेऽसिः पुंलिङ्गः, “पदिपठि-" ॥ (उणा - ६०७ ) ॥ इतीः ॥ ९ ॥ ऋषति पाणिं गच्छति ऋष्टिः स्वरादिः ॥१०॥ रेषति हिनस्ति रिष्टिः ‘“दृमुषि ॥ ( उणा - ६५१) ॥ इति कि तू तिः, पुंस्त्रीलिङ्गावेतौ ॥११॥ शेषश्चात्र - असिस्तु सायकः ।
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः । धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ॥ प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः । करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥ धर्मप्रचारो धाराङ्गो धाराधारकरालिकौ ।
"
चन्द्रभासश्च शस्त्रः
त्सरुरस्य मुष्टिः ॥ ४४६॥
अस्य खड्गस्य मुष्टिग्रहणस्थानं मुष्टि:, त्सरत्यनेन त्सरुः पुंलिङ्गः,“भृमृतृत्सरि-” ॥ (उणा- ७१६) ॥ इत्युः, खड्ग स्येत्युपलक्षणम्, तेनान्यस्यापि मुष्टिस्त्सरुरुच्यते । यदमरः- “त्सरुः खङ्गादिमुष्टौ स्याद्” इति ॥ १ ॥ ४४६ ॥
प्रत्याकारः परीवारः कोशः खङ्गपिधानकम् ।
प्रतिरूप आकारोsस्य प्रत्याकारः ॥ १ ॥ परिव्रियतेऽनेन परिवारः, "घञ्युपसर्गस्य-” ॥३॥२॥८६॥ इति दीर्घाच्च परीवारः ॥ २ ॥ कुश्यते इति कोशस्त्रिलिङ्गः । खङ्गः पिधीयतेऽनेन खड्गपिधानम्, स्वार्थे के खङ्गपिधानकम् ॥ ३ ॥