________________
३ मर्त्यकाण्डः ।
३११
निरस्यते स्म निरस्तः ॥ १ ॥ प्रहीयते स्म प्रहितः क्षिप्त इत्यर्थः ॥
बाणे विषाऽक्ते दिग्धलिप्तकौ ॥ ४४३ ॥ वाणे विषेणाऽक्ते म्रक्षितपायित इत्यर्थः । दिह्यति स्म दिग्धः ॥ १॥ लिप्यते स्म लिप्तः ॥ २ ॥ ४४३ ॥
बाणमुक्तिर्व्यवच्छेदः बाणस्य धनुर्यन्त्राद् मुष्टिना मोक्षणं बाणमुक्तिः ॥ १ ॥ विशेषेण अवच्छिद्यते उद्भिद्यते बाणोऽनेन व्यवच्छेदः, यद्धनुर्वेदः
पञ्चाङ्गुलीभिर्युगपत् क्षिप्रश्रेष्ठत्वसिद्धये ।
मोक्षणं यच्च दुर्जेयं तं व्यवच्छेदमादिशत् ॥ २ ॥ दीप्ति।गस्य तीव्रता । बाणवेगस्य तीव्रता सुदुःसहत्वम् , दीप्यते बाणोऽनया दीप्तिः ॥ १ ॥
क्षुरप्रतद्बलाद्धेन्दुतीरीमुख्यास्तु तद्भिदः ॥ ४४४ ॥
क्षुराभं लोहं प्राति क्षुरपो धारामुखलोहः ॥ १ ॥ तत् प्रसिद्ध बलमस्य तबलः,“यदाह- मूषिकपुच्छाकृतयस्तबला नाम सायकाः” इति ॥ १॥ अर्धेन्दुसदृशमुखलोहत्वादर्धेन्दुरर्धचन्द्रः ॥ १॥ तीरयति संग्रामं पारयति तीरी, यदाह"त्रिभागशरजा तीरी शेषाङ्गे लोहसम्भवा" । मुख्यग्रहणात् दण्डासन-तोमर-वावल्लभल्ल-गरुडा-ऽर्द्धनाराचप्रभृतयस्तस्य बाणस्य भेदाः ॥१॥४४४॥
पक्षो वाजः पच्यते इति पक्षः, गृध्रकङ्कपत्रादिः॥१॥ वजत्यनेन बाणो वाजः, छदाऽऽवलिः, पत्रपालीति यावत् ॥ २॥
पत्रणा तन्न्यासः पत्रणं पत्रणा, तस्य पक्षस्य शरस्कन्धे न्यसनं तन्न्यासः ॥१॥
पुङ्खस्तु कर्तरी। .. पुनाति बाणं पुढो गुणविन्यासस्थानं पुंक्लीबलिङ्गः, "पूमुहोः पुन्मूरौ च". ॥ (उणा-८६) ॥ इति खे साधुः ॥१।। कृत्यते छिद्यतेऽसौ कर्तरिः काष्ठशृङ्गादिमयी, "नदिवल्लि-'' ॥ (उणा-६९८ ) ॥ इत्यरिः, ड्यां कतरी ॥ २ ॥
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ४४५ ॥
शरधिः कलापोऽपि तूण्यते पूर्यते शरैस्तूणस्त्रिलिङ्गः ॥ १॥ निषज्ज्यन्ते बाणा अत्र निषङ्गः ॥२॥