________________
३१०
अभिधानचिन्तामणौ- ... शेषश्चात्र-वेध्ये निमित्तम् ॥ बाणे पृषत्कविशिखौ खगगार्धपक्षौ
काण्डाशुगप्रदरसायकपत्रवाहाः । पत्रीष्वजिह्मगशिलीमुखकङ्कपत्र
रोपाः कलम्बशरमार्गणचित्रपुडाः ॥ ४४२ ॥ बणन्त्यस्मिन् पुङ्खा इति बाणः पुंक्लीबलिङ्गः, “व्यञ्जनाद् घञ्'' ॥ ५ ॥ ३ । १३२ ॥ तत्र ॥ १॥ वर्षति सिञ्चति पृषत्कः “ निष्कतुरुष्क-" ॥ ( उणा२६) ॥ इति के निपात्यते, पुङ्खादीनां पृथक् षट्कमस्येति नैरुक्ताः, यद्धनुर्वेदः" पुतः शरस्तथा शल्यं पक्षस्नायुजतूनि षट्” इति ॥ २ ॥ विशेषेण श्यति विशिखः "इयतेरिच्च वा” ॥ ( उणा-८५ ) ॥ इति खः, विविधा शिखा अस्येति वा ॥३॥ खे गच्छति खगः ॥ ४ ॥ गृध्रपक्षस्यायं गार्धपक्षः ॥ ५ ॥ कणत्यनेनाऽऽहतः काण्डः पुंक्तीबलिङ्गः, “कण्याण-" ॥ ( उणा-१६९)॥ इति णिद् डः ॥६॥ आशु गच्छत्याऽऽशुगः ॥ ७ ॥ प्रदीर्यतेऽनेन प्रदरः ॥ ८ ॥ स्यत्यन्तं नयति सायकः ॥ ९॥ पत्राणि वहति पत्रवाहः ॥ १० ॥ पत्राण्यस्य सन्ति पत्री ॥११॥ इष्यति गच्छति इषुस्त्रिलिङ्गः," पृका-" ॥(उणा-७२९)॥ किदुः॥१२॥अजिममृजु गच्छति अजिमगः ॥ १३ ॥ शिलीव मुखमस्य शिलीमुखः ॥ १४ ॥ कङ्कस्य पत्राण्यत्र कङ्कपत्रः ॥ १५ ॥ रोप्यते लक्षे निखन्यते रोपः ॥ १६ ॥ कडति माद्यति कडम्बः, "कृकडि." ॥ ( उणा-३२१) ॥ इत्यम्बः, लत्वे कलम्बः, के शिरसि कृतसंधानोलम्बत इति वा ॥ १७ ॥ शृणाति शीयते वाऽनेन शरः पुंक्लीबलिङ्गः ॥ १८॥ मार्गयति मार्गणः नन्द्यादित्वादनः ॥१९॥ चित्रा पुङ्खा अस्य चित्रपुङ्खः ॥२०॥४४२॥ शेषश्चात्र
बाणे तु लक्षहा मर्मभेदनः ॥ वीरश्च वीरशङ्कुश्च कादम्बोऽऽप्यस्त्रकण्टकः ।
प्रक्ष्वेडनः सर्वलौहो नाराच एषणश्च सः । प्रक्ष्वेडते प्रक्ष्वेडनः ॥१॥लोहस्य विकारो लौहः, सर्वश्चाऽसौ लौहश्च सर्वलौहः ॥२॥नरमञ्चति नराची, नराच्यास्तुल्यो नाराचः शर्करादेरण् ॥७।१।११८॥,नराच्येव वा प्रज्ञादित्वात् खार्थेऽण् , नारं नरसमूहमञ्चतीति वा ॥३॥ इष्यतेऽनेन एषणः ॥४॥
शेषश्चात्रनाराचे लोहनालोऽस्रसायकः
निरस्तः प्रहितः