________________
शेषश्वात्र
२ देवकाण्डः ।
“निलिम्पाः कामरूपाश्च साध्याः शोभाश्चिरायुषः । पूजिता मर्त्यमहिताः सुबाला वायुभाः सुराः ॥ १ ॥
तथा -
"द्वादशार्का वसवोऽष्टौ बिश्वेदेवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैव षष्ठिराभाखरा अपि ॥ २ ॥ षट्त्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपरे ॥ ३ ॥ चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः” ॥ ४ ॥
तेषां यानं विमानः
तेषां देवानां यानं वाहनं देवयानं सुरयानमित्यादि । विमान्ति वर्त्तन्तेऽस्मिन् देवा इति विमान: पुंक्लीबलिङ्गः । व्योम्नि यान्त्यनेन व्योमयानमित्यपि । तेषां विमानो यानमिति संबन्धात् विमानयानाः, वैमानिकाः, विमानिका इत्यादीनि यौगिकान देवनामानि ज्ञेयानि ॥
तत्र भवनपतीनाह -
३१.
अन्धः पीयूषममृतं सुधा ॥३॥
"
तेषां देवानामन्धोऽन्नं भोज्यमाहार इति यावत् देवान्धो, देवान्नं, देवभोज्यं, देवाहार इत्यादि । पीयि सौत्रो धातुः पीय्यत इति पीयूषम् । “खलिफलि- 11 ( उणा - ५६० ) ॥ इत्यादिना ऊषः; पेयूषमित्यपि ॥ १ ॥ नास्ति मृतमत्रेत्यमृतम् ॥ २ ॥ सुष्ठु धीयते पीयत इति सुधा “ उपसर्गादात: " ॥५।३।११०॥ इत्यङ् ॥ ३ ॥ 'समुद्रनवनीतमपि । देवाश्च जैनसमये भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाश्चतुर्धा भवन्ति ॥ ३ ॥
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः । उदधिपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ४ ॥
दशेति दशसंख्या असुरादयः रत्नप्रभाया मध्ये भवन्तीति भवनानि आवासाः तेषामधीशा भवनाऽधीशाः कुमारान्ताः कुमारशब्दान्ताः । तेन असुरकुमाराः, नागकुमाराः, तडित्कुमाराः, सुपर्णकुमाराः, वह्निकुमाराः, अनिलकुमाराः, स्तनितकुमाराः, उदधिकुमाराः, द्वीपकुमाराः, दिक्कुमारा इत्युच्यन्ते । कुमारवदेते कान्तदर्शनाः