________________
अभिधानचिन्तामणौ
शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् ।
शिरस्त्रायतेऽनेन शिरस्त्राणं तत्र ॥ १ ॥ शिरसि भवं शीर्षण्यं देहांशत्वाद् ये “शिरसः शीर्षन् ” ||३|२|१०१॥ इति शीर्षन्नादेशः, शिरसे हितमिति वा " प्राण्य ङ्गरथ - ' ॥ ७।१।३७ ॥ इति यः, शिरसस्तुल्यमिति वा शाखादित्वाद् यः " शिरसः शीर्षन् " ॥ ३।२।१०१ ॥ इति शीर्षन्नादेशः || २ || शिरसः शीर्षस्य च प्रकृतिः शिरस्कम्, शीर्षकम् खोलमपि ॥ ३ ॥ ४ ॥
नागोदमुदरत्राणं
नह्यते जठरोपरि नागोदं, कुमुदादौ निपात्यते ॥ १ ॥ उदरं त्रायतेऽनेनोदरत्राणम् ॥ २ ॥
३०६
,
जङ्घात्राणं तु मत्कुणम् ॥ ४३२ ॥
जङ्घा त्रायतेऽनेन जङ्घात्राणम् ॥ १ ॥ माद्यति हृष्यत्यनेन मत्कुणं “भ्रूणतृण - " ॥ ( उणा - १८६ ) ॥ इति साधुः ॥ २ ॥ ४३२ ॥
बाहुत्राणं बाहुलं स्यात्
बाहुस्त्रायतेऽनेन बाहुत्राणम् ॥ १ ॥ बाहुं लाति बाहुलम् ॥ २ ॥ जालिका त्वङ्गरक्षणी । जालप्रायाऽऽयसी स्यात्
“जलण् अपवारणे” जालयति शस्त्राघातं जालिका ॥१॥ अङ्कं रक्ष्यतेऽनया अङ्गरक्षण ॥ २ ॥ जालप्राया जालसदृशी ॥ ॥ आयसी लोहमयीत्यर्थः ॥ ४ ॥
आयुधीयः शस्त्रजीविनि ॥ ४३३ ॥
काण्डपृष्ठ|युधिको च
शस्त्रेण जीवति शस्त्रजीवी तत्र ॥ १ ॥ ४३३ || आयुधेन जीवत्यायुधीयः, आयुधिक: "आयुधादीयश्च" || ६ | ४|१८ ॥ इतीयः, इकश्च ॥ २ ॥ ३ ॥ काण्डानि पृष्ठेऽस्य काण्डपृष्टः ॥ ४॥
तुल्यौ प्रासिककौन्ति ।
प्रासः कुन्तश्च प्रहरणमस्य प्रासिकः, कौन्तिकः "प्रहरणम्" ॥६|४|६२॥ इतीक ॥ १ ॥ २ ॥
पारश्वधिकस्तु पारश्वधः परश्वधायुधः ॥ ४३४ ॥