________________
अभिधानचिन्तामणौ
हत्यारोहे सादियन्तृमहामात्रनिपादिनः ।
हस्तिनमारोहति हस्त्यारोहः, हस्तिनोऽधिकृतः प्रधानभूतस्तत्र ॥ १ ॥ सीदति सादी ॥ २ ॥ यच्छति यन्ता ॥ ३ ॥ महती मात्राऽस्य महामात्रः ॥ ४ ॥ निषीदति निषादी ॥ ५ ॥
आधोरणा हस्तिपका गजाजीवेभपालकाः || ४२६ ॥
३०४
आधोरयन्ति हस्तिनमाधोरणाः, नन्द्यादित्वादनः ॥ १ ॥ हस्तिनं पान्ति हस्तिपाः, के हस्तिपकाः || २ || गजान् गजेभ्यो गजेषु वा आजीवन्ति गजाजीवाः ।।३।। इभं पालयति इभपालकः, एते कर्मकरप्रायाः, हस्त्यारीहादयः, इभपालकपयता एकार्था इत्यन्ये, मण्ठो देश्याम् ॥ ४ ॥ ४२६ ॥ योद्धारस्तु भटा योधाः
युध्यन्ते योद्धारः ॥ १ ॥ भटन्ति धारयन्ति शस्त्राणि भटाः ॥ २ ॥ युध्यन्ते योधाः, लिहादित्वादच् ॥ ३ ॥
सेनारक्षास्तु सैनिकाः ।
सेनां रक्षन्ति सेनारक्षाः प्राहरिकाख्याः ॥ १ ॥ सेनां रक्षन्ति सैनिकाः “रक्षदुञ्छतोः” ॥ ६ । ४ । ३० ॥ इतीकण् ॥ २ ॥
सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥ ४२७ ॥
सेनां समवयन्ति सैन्याः, सैनिकाः “सेनाया वा " ॥ ६ । ४ । ४८ ॥ इति यः, पक्षे इण् ॥ २ ॥ ४२७ ॥
ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः ।
सहस्रं योद्धारः परे सन्त्येषां साहस्राः ज्योत्स्नादित्वादण्, शिखादित्वादिनि सहस्रिणः ॥ १ ॥ २ ॥
छायाकरः छत्रधारः
छायां करोति छायाकरः " हेतुतच्छीला - " ॥ ५|१|१०३ ॥ इति टः ॥ १ ॥ छत्रं धरति छत्रधारः ॥ २ ॥
पताकी वैजयन्तिकः ॥ ४२८ ॥
पताकाऽस्त्यस्य पताकी पताकाधरः, शिखादित्वादिन् ॥ १ ॥ वैजयन्त्या चरति वैजयन्तिकः ॥ २ ॥ ४२८ ॥
परिधिस्थः परिचरः
परिधौ सेनान्ते तिष्ठति परिधिस्थः ॥ १ ॥ परितः समन्ताद् चरति रक्षितुं परि
चरः ॥ २ ॥