________________
३ मर्यकाण्डः ।
३०३ दोल्यते दोला काष्ठमयी, रज्जुप्रालम्बश्च ॥ १॥ प्रेड यते प्रेङ्खा हिण्डोलकाख्यो, आदिग्रहणात् शयानकादि, याप्ययानानुवृत्तेः ॥ २ ॥ ४२२ ॥
वैनीतकं परम्परावाहनं शिबिकादिकम् । विनीतानामिदं याप्ययानादि वैनीतम् , के वैनीतकं पुंक्लीबलिङ्गः, वोढभिः परमरया वाह्यते परम्परावाहनम् , शिविका आदिरस्य शिबिकादिकम् ॥ १ ॥
यानं युग्यं पत्रं वाह्यं वां वाहनधोरणे ॥ ४२३ ॥ __ यान्त्यनेन यानम् ॥१॥ युञ्जन्ति तदिति युग्यं सर्व हस्त्यश्वादि “कुप्यभिद्य-"। ५। १।३९ ॥ इति क्यपि निपात्यते ॥ २ ॥ पतन्त्यनेन पत्त्रं पुंक्लीबलिङ्गः "नीदा. म्ब्-" ॥ ५ । २ । ८८ ॥ इति त्रट् ॥ ३ ॥ वाह्यते प्रेयते वाह्यम् ॥ ४ ॥ उह्यते. ऽनेन वह्य “वह्यं करणे" ॥ ५। १ । ३४ ॥ इति यः ॥ ५॥ उद्यतेऽनेन वाहनं "वाह्याद वाहनस्य” ॥ २॥३। ७२ ॥ इति सूत्रे निपातनादनटि दीर्घत्वम् , वहनमेव वा प्रज्ञादित्वात् स्वार्थेऽण् ॥ ६ ॥ धोयते चतुरं गम्यतेऽनेन धोरणम् ॥७॥४२३॥
नियन्ता प्राजिता यन्ता सूतः सव्येष्ठुसारथी ।
दक्षिणस्थप्रवेतारौ क्षत्ता रथकुटुम्चिकः ॥ ४२४ ॥ नियच्छति नियन्त्रयति नियन्ता ॥ १ ॥ प्राजति प्रेरयति प्राजिता ॥ २ ॥ यच्छति यन्ता ॥ ३ ॥ सुनोतीति सूतः "सुसितनि-" ॥ ( उणा-२०३) ॥ इति तो दीर्घत्वं च, सुवतीति वा ॥ ४॥ सव्ये तिष्ठति सव्येष्ठा “सव्यात्स्थः” ॥ ( उणा८५५)॥ इति डिद् ऋः, भीरुष्ठानादित्वात् षत्वं सप्तम्यलुप च, सव्यष्टोऽपि ॥५॥ सारयति वाहान् सारथिः,"सारेरथिः” ॥ ( उणा-६७०)॥ इत्यथिः, सरथस्यापत्यमिति वा ॥ ६॥ दक्षिणे तिष्ठति दक्षिणस्थः ॥ ७ ॥ प्राजति प्रवेता "त्रऽने वा" ॥४१४।३।। इति विकल्पेन वीरादेशः ।।८।। "क्षदः सौत्रः” क्षदति संवृणोति क्षत्ता ॥ ९॥ रथस्य कुटुम्बी वाहको रथकुटुम्धिकः, साद्यपि ॥ १० ॥ ४२४ ॥
रथरोहिणि तु रथी रथेऽवश्यं रोहति रथरोही रथयोद्धा तत्र, युद्धार्थो रथोऽयास्ति रथी ॥१॥
रथिके रथिरो रथी। रथोऽत्याऽस्ति रथिकः "अतोऽनेकखरात्" ॥ ७।२।६ ॥ इतीकस्तत्र ॥१॥ रथिरः “मेधारथा-" ॥ ७ । २ । ४१ ॥ इतीरः, इनि रथी ॥ २ ॥ ३ ॥
___ अश्वारोहे त्वश्ववारः सादी च तुरगी च सः ॥ ४२५ ॥
अश्वमारोहत्यश्वारोहस्तत्र ॥ १ ॥ अश्वं वृणोति वारयति वाऽश्ववारः ॥ २ ॥ सीदति सादी ॥ ३ ॥ तुरगोऽस्त्यस्य तुरगी ॥ ४ ॥ ४२५ ॥