________________
३ मर्त्यकाण्डः ।
३०१
अनति चीत्करोत्यनः क्लीवलिङ्गः," अस् " ॥ (उणा-९५२)॥ इत्यस् ॥१॥ शक्नोति भारं वोढुं शकटः त्रिलिङ्गः,"दिव्यवि-" ॥ (उगा-१४२) ॥ इत्यटः ॥१॥
अथ स्याद् गन्त्री कम्बलिवाह्यकम् ॥ ४१७ ।। गमनशीला गन्त्री ॥ १ ॥ कम्बलिभिर्दान्तैर्वोढव्यं कम्बलिवाह्यम् , पुंक्लीबलिङ्गः ॥२॥ ४१७ ॥
अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे । तैस्तैः कम्बलवस्त्रादिभिरावृत आच्छादिते रथे, कम्बलेन छन्नः काम्बलः ॥ १॥ वस्त्रेण छनो वास्त्रः “ तेन छन्ने रथ” ॥ ६ । २ । १३१ ॥ इत्यण् , आदिशब्दाद् दौगूलाद्याः ॥ २ ॥
स पाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः ॥४१८॥ पाण्डुकम्बलैइछ नः पाण्डुकम्बली “ पाण्डुकम्बला-" ॥ ६ । २ । १३२ ॥ इतीन् ॥ १ ॥ ४१८ ॥
स तु द्वैपो वैयाघ्रश्च यो वृतो द्वीपिचर्मणा । द्वैपेन चर्मणा छन्नो द्वैपः ॥ १ ॥ वैयाघेण चर्मणा छन्नो वैयाघ्रः ॥ २ ॥ _रथाङ्गं रथपादोऽरि चक्र
रथस्याङ्गं रथाङ्गम् ॥१॥ रथस्य पादो रथपादः ॥ २ ॥ आराः सन्त्यस्मिअरि ॥३॥ क्रियते तदिति चक्रं पुंक्लीबलिङ्गः,"कृगो द्वे च" ॥ (उणा-७)॥ इत्यप्रत्ययः ॥ ४ ॥
धारा पुनः प्रधिः ॥ ४१९ ॥
नेमिः
- धारा प्रान्तः प्रस्तावाचक स्य॥१॥ प्रान्ते प्रधीयते प्रधिः पुंस्त्रीलिङ्गः॥२॥४१९॥ नयति नेमिः स्त्रीलिङ्गः, नीसा-" ॥ ( उणा-६८७ ) ॥ इति मिः ॥ ३ ॥
__अक्षामकीले त्वण्याणी .: अक्षस्य नाभिक्षेप्यस्य काष्ठस्याऽग्रेऽन्ते बन्धार्थ कीलस्तत्र, अणति शब्दायते अणिः, आणिः "कृशृकुटि-" ॥ (उणा- ६१९) ॥ इति वा णिदिः, पुंस्त्रीलिङ्गावेतौ ॥१॥२॥
नाभिस्तु पिण्डिका । नयते लोहानाभिः स्त्रीलिङ्गः, “नहेभ च” ॥ (उणा-६२१) ॥ इति णिदिः .॥ १ ॥ पिण्ड्यन्ते अरा अस्यां पिण्डिका “नानि पुंसि च ॥५॥३।१२१॥ इति णकः ॥२॥