________________
अभिधानचिन्तामणौ
भयधर्मार्थकामोपन्यासेनामात्यानामाशयान्वेषणम्, उपधीयते समीपे ढौ - क्यते परीक्षार्थमुपधा, यत्कौटिल्यः -- “ उपधाभिः शौचाशौचपरिज्ञानममात्यानाम्” इति ॥ १ ॥ ४०४ ॥
२९६
तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः ।
न षडक्षीण्यत्राषडक्षीणं मन्त्रक्रीडादि " अषडक्षाशितंग्वल - " ॥७।१।१०६ ॥ इतीनः ॥ १ ॥
रहस्याssलोचनं मन्त्रः
रहस्येकान्ते आलोच्यते आलोचनम्, मन्त्रणं मन्त्रः पञ्चाङ्गः, यत्कौटिल्यः“कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्वेति पञ्चाङ्गो मन्त्रः ॥ १ ॥
रहश्छन्नमुपह्वरम् ॥ ४०५ ॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् ।
रहन्ति त्यजन्त्येतदिति रहः क्लीबलिङ्गः " अस् " ॥ ( उणा - ९५२ ) ॥ इत्यस्, अव्ययमपि ॥ १ ॥ छायते स्म छन्नम् ॥ २ ॥ उपह्वयत्युपह्वरं पुंक्लीबलिङ्गः ॥३॥४०५॥ विविच्यते पृथक् क्रियते स्म विविक्तम् ॥ ४ ॥ विगतो जनोऽस्माद्विजनम् ॥ ५ ॥ एको न तु द्वितीयोऽन्ते समीपेऽत्रैकान्तम् ॥ ६ ॥ निर्गतो शलाकाव्यथकोऽत्र निःशलाकम् ॥ ७ ॥ केव्यते सेव्यते निर्जनत्वात् केवलं मृदकन्दि( उणा - ४६५ ) ॥ इत्यलः । उपांश्वव्ययेषु वक्ष्यते ॥ ८ ॥
66
.
गुह्ये रहस्यं
66
गुह्यते गुह्यं “ कृषि - " || ५ | १|४२ ॥ इति क्यप् तत्र ॥ १ ॥ रहसि भवंरहस्यं दिगादित्वाद्यः ॥ २ ॥
न्यायस्तु देशरूपं समञ्जसम् ||४०६ ॥
कल्पाsश्रेषौ नयः
नियतमीयतेऽनेन न्यायः “न्यायाऽवाया- ” ॥५॥ ३|१३४ ॥ इति घञि निपात्यते ॥ १ ॥ दिश्यमानस्योचितस्य रूपं देशरूपम्, प्रशस्तं देशनं वा "त्यादेश्च प्रशस्ते रूपप्”।७।३।१०॥२॥ सम्यगञ्जसा सत्यमत्र समञ्जसम्, संगतमञ्जसानामृजूनामिति वा ॥३॥४०६॥ कल्पनं कल्पः सामर्थ्यम् ॥४॥ यथोचिताद् रूपाद् भ्रंशो भ्रेषः, नास्ति श्रेषोऽस्मिन्नभ्रेषः ॥ ५ ॥ नयनं नयः, नीतिरपि ॥ ६ ॥ 2. न्याय्यं तूचितं युक्तसाम्प्रते ।
लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च ॥ ४०७ ॥