________________
३ मर्त्यकाण्डः ।
२९५ उपाचारः प्रदानं दाहारौ ग्राह्यायने अपि ॥ ४०१॥ प्रकर्षेण आराधनार्थ प्राऽऽभ्रियते ढौक्यते स्म प्राभृतम् ॥ १ ॥ ढौक्यते ढोकनम् ॥ २॥ लायते प्रच्छन्नं गृह्यते लञ्चा पुंस्त्रीलिङ्गः “कूर्चचूर्चा-" ॥(उणा-११३)। इति निपात्यते ॥ ३ ॥ उत्कुच्यते भाष्यत उत्कोचः, उत्कोचयति गुर्वपि कार्यमल्पीकरोति ॥ ४ ॥ कुशलं प्रयोजनमस्य कौशलिकम् ॥ ५॥ आमिषमिव आमिषंपरप्रतिलोभनात्, पुंक्लीबलिङ्गोऽयम्, अमत्यनेन खच्छभावं वा ॥६॥ उपशब्दाच्चारादयः शब्दाः , उपचर्यतेऽनेनोपचारः ॥ ७ ॥ उपप्रदीयते उपप्रदानम् ॥ ८ ॥ उपदीयतउपदा ॥ ९ ॥ उपह्रियते उपहारः ॥ १० ॥ उपगृह्यत उपग्राह्यः ॥ ११ ॥ उप समीपेऽयन्तेऽनेनोपायनम् ॥ १२ ॥ ४०१ ॥
मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः ।। माया रूपपरावर्तनादिका ॥१॥ उपेक्षाऽवधीरणम् ॥१॥ इन्द्रजालं मन्त्रद्रव्यहस्तप्रयोगादिनाऽसंभववद्वस्तुप्रदर्शनम् , क्षुद्रा अल्पा उपायाः ॥१॥
मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्याऽर्थदूषणे ॥ ४०२ ॥
दण्डपारुष्यमित्येतद् हेयं व्यसनसप्तकम् । मृगया पापर्द्धिः ॥१॥ अक्षाः पाशकास्ते च द्यूतोपलक्षणम् ॥१॥ स्त्रियः प्रसिद्धाः॥१॥पानं मद्यादेः।।१॥ वाचा पारुष्यं वाक्पारुष्यं कर्कशवचनत्वम्॥१॥अर्थस्य दूषमर्थदूषणं चतुर्धा- आदानम् , अदानम् , विनाशः, परित्यागश्चार्थस्य ॥१॥४.२॥ दण्डेन पारुष्यं दण्डपारुष्यम् , तीक्ष्णदण्डतो विशेषेणाऽस्यते क्षिप्यते चित्तमभिरिति व्यसनानि, तेषां सप्तकं तच्च राज्ञो हेयमिति प्रसङ्गादुक्तम् ॥ १ ॥
पौरुषं विक्रमः शौर्य शौण्डीय च पराक्रमः ॥ ४०३ ॥
पुरुषस्य भावः कर्म वा पौरुषं “पुरुषहृदया." ॥७॥११७०॥ इत्यण् ॥ १॥ विक्रमणं विक्रमः ॥ २ ॥ शूरस्य भावः कर्म वा. शौर्यम् ॥ ३ ॥ शौण्डीरस्य भावः कर्म वा शौण्डीर्यम् ॥ ४ ॥ पराक्रमणं पराक्रमः ॥ ५॥ ४०३ ॥
यत्कोशदण्डजं तेजः स प्रभावः प्रतापवत् । ... कोशदण्डजं.प्रभुत्वशक्तिभवं तेज उत्कटत्वम् , यद्भरतः
अधिक्षेपाऽपमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ १॥ प्रभवन्त्यनेन प्रभावो बाहुलकात् घञ् ॥ १ ॥ प्रतपन्त्यनेन प्रतापः ॥ २ ॥ - भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा ॥४०४ ॥