________________
२९४
अभिधानचिन्तामणौ
सीदन्त्यस्मिन् सत्रं गृहं सर्वदादानं च, तदस्याऽस्ति सत्री तत्र ॥ १॥ गृहस्य पतिहपतिः ॥ २॥
दूतः संदेशहारकः ॥ ३९८ ॥ दूयतेऽनेन यथोक्तवादित्वात् पर इति दूतः "शीरी-" ॥ ( उणा-२०१)॥ इति कित्तः ॥ १॥ संदेशं मुखाख्यानं हरति संदेशहारकः ॥ २ ॥ ३९८ ॥
सन्धिविग्रहयानान्यासनद्वैधाश्रया अपि ।
षड्गुणाः सन्धानं सन्धिरेकत्वम् ॥ १॥ विरुद्धं ग्रहणं खस्थानात् परमण्डले दाहवि. लोपादि विग्रहः ॥१॥ यायते यानम् , यातव्यं प्रति यात्रा ॥१॥ आस्यते आसनंविग्रहादिनिवृत्तिः ॥१॥ द्वौ प्रकारौ द्विधा द्विधैव द्वैधमेकेन सन्धायान्यत्र यात्रेत्यर्थः' ।
. यद्वा
बलिनोषितोर्मध्ये वाचात्मानं समर्पयन् ।
द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥ १॥ अशक्त्या बलवदाश्रयणमाश्रयः संश्रयाख्यः ॥ १ ॥ गुण्यन्ते गुणा राज्योपकारकाः ॥ १ ॥
शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ ३९९ ॥ शक्यते जेतुमाभिः शक्तयः प्रभुत्वादिभवास्तिस्रस्तत्र कोशदण्डसमृद्धिः प्रभुत्वशक्तिः ॥१॥ उद्यम्य सहनमुत्साहशक्तिः ॥१॥ मन्त्रः पञ्चाङ्गो मन्त्रशक्तिः ॥१॥३९९॥
सामदानभेददण्डा उपायाः । उपत्येभिरित्युपायाः सामादयश्चत्वारः ॥ १ ॥
साम सान्त्वनम् । स्यति वैरमनेन साम प्रियवचनादि, क्लीबलिङ्गः "स्यतेरी च वा" ॥ ( उणा९१५)॥ इति मन् , सामयति वा॥ १॥ सान्व्यतेऽनेन सान्त्वनम् ॥ २॥
उपजापः पुनर्भेदः उपांशु जपनमुपजापः ॥ १॥ संहितयोर्भेदनं भेदः ॥ २॥
दण्डः स्यात् साहसं दमः ॥ ४००॥ दण्डनं दण्डः पुंक्लीबलिङ्गः ॥ १ ॥ सहसि बले भवं साहसं क्लीबलिङ्गः' वैजयन्ती तु-“दण्डो दमः साहसोऽस्त्रि" इति पुंस्यप्याह ॥२॥ दमनं दमः ॥३॥४०॥
प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे ।.