________________
२९२
अभिधानचिन्तामणौ--- हृदुहृद् मित्रामित्रे" ॥ ७ । ३ । १५७ ॥ इति हृदादेशः ॥ १९ ॥ परिशब्दा.. त्पन्थकपन्थिनौ, परितः पन्थयति गच्छति परिपन्थकः, परिपन्थी ॥ २०॥ २१ ॥ द्वेष्टीति द्विट् ॥ २२ ॥ प्रतीपमर्थयते प्रत्यर्थी ॥ २३ ॥ अमत्यमित्रः “बन्धिवहि. ॥ ( उणा- ४५९) ॥ इतीत्रः, न मित्रमिति वा, पुंलिङ्गोऽयम् ; असुहृदपि ॥२४॥ अभिमाति क्रुध्यत्यभिमातिः “अभर्यामाभ्याम्" ॥ (उणा-६६३) इत्यातिः ॥२५॥ इयर्त्यरातिः “वस्यर्तिभ्या-" ॥ (उणा- ६६२) ॥ इत्यातिः ॥ २६ ॥ ३९३ ॥
वैरं विरोधो विद्वेषः वीरैः कृतं वैरं "कृते" ॥ ६।३ । १९२ ॥ इत्यण् , वीरस्य कर्मेति वा ॥१॥ विरोधनं विरोधः ॥ २ ॥ विद्वेषणं विद्वेषः ॥ ३ ॥
वयस्यः सवयाः सुहृत् । ... स्निग्धः सहचरो मित्रं सखा
वयसा तुल्यो वयस्यः "हृद्यपद्य-" ७ । १।११ ॥ इति यः ॥१॥ समानं वयोऽस्य सवयाः “समानस्य -" ॥ ३ । २ । १४९ ॥ इति सभावः ॥ २ ॥ शोभनं हृदयमस्य सुहृत् “सुहृदुहृद्-" ॥ ७ ॥ ३ । १५७ ॥ इति हृदादेशः ॥३॥ स्निह्यति स्म स्निग्धः ॥ ४ ॥ सह चरति सहचरः, सहायोऽपि ॥ ५॥ मेद्यति स्नियति मित्रं "चिमिदि-" ॥ (उणा-४५४) ॥ इति कित् त्रः ॥ ६॥ सनोति सनति वा सखा “सनेडखिः" ॥ (उणा- ६२५) ॥ इति डखिः ॥ ७ ॥
___ सख्यं तु सौहृदम् ॥ ३९४ ॥
सौहार्द साप्तपदीनमैयजर्याणि संगतम् । सख्युर्भावः कर्म वा सख्यं “ सखिवणिग्दूताद्-" ७ ॥ १।६३ ॥ इति यः ॥१॥ सुहृदो भावः सौहृदं, युवादित्वादण् , बाहुलकादुत्तरपदस्य वृद्ध्यभावः ॥ २॥ ३९४॥ " हृद्भगसिन्धोः " ॥ ७ । ४ । २५ ॥ इत्युभयपदवृद्धौ सौहार्दम् ॥ ३॥ सप्तभिः पदैः क्रमैः, त्याद्यन्तैर्वाऽवाप्यते साप्तपदीनं “ समांसमीना-" ॥ ७।१। १०५ ॥ इतीनजि साधुः, सप्तभिः पदैरवाप्यते साप्तपदीनः सखाऽपि ॥ ४ ॥ मित्रस्य भावः कर्म वा मैत्र्यं “ पतिराजान्त-" ॥ ७ । १ । ६० ॥ इति व्यण् , टित्वाद् ड्यां मैत्री ॥ ५॥ न जीर्यत्यजये "संगतेऽजयम् ” ॥५। १॥ ५ ॥ इति ये साधुः ॥ ६॥ संगमनं संगतम् ॥ ७ ॥
आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि ॥ ३९५ ॥ आनन्द्यत आनन्दनम् ॥ १ ॥ आपृच्छयत आपृच्छनम् , आङ्पूर्वः प्रच्छिरालिङ्गनादिनाऽऽनन्दनार्थः, यथा- " आपृच्छस्व प्रियसखममुम्" इति ॥ २ ॥ सभाज्यते सभाजनम् ॥ ३ ॥ ३९५ ॥