________________
३ मयंकाण्डः ।
२९१ सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ३९१ ॥ सुष्ठु विदन्त्यन्तःपुरव्यापार सौविदल्लाः “ भिल्लाच्छभल्ल-" ॥ ( उणा४६४ ) ॥ इति ले निपात्यते, सुविदन्दं सुविवाहं जानन्तं लान्ति सुविदल्ला ऊढाः स्त्रियस्तत्र भवा इति वा ॥ १॥ कञ्चुकं विनीतवेषार्थमस्त्येषां कञ्चुकिनः ॥ २ ॥ कुलस्त्रीयवस्थया स्थापयन्ति स्थपतयः, स्थपतय एव स्थापत्याः,भेषजादित्वाट ट्यण , यद्वा तिष्ठन्त्यस्मिन्निति स्थादित्वात्के स्थो वासः स्थश्चासौ पतिश्च स्थपतिस्तत्र भवः " अनिदम्य-" ॥ ६॥१५ ॥ इति ज्यः, स्थापयन्तीति वा "शिक्यास्याढ्य-" ॥ ( उणा-३६४ ) ॥ इति ये निपात्यते ॥ ३ ॥ सुविदस्योद्वोदरिमे सौविदाः कुब्जवामनादयः ॥ ४ ॥ ३९१ ॥
षण्ढे वर्षवरः . षण्ढो नपुंसकोऽत एवान्तःपुरपालकस्तत्र ॥१॥ वर्षे रेतःसेकं वृणोत्याच्छादयति वर्षवरः, 'कृषिण् शक्तिबन्धे' वर्षयते वा “जठर-" ॥ (उणा-४०३)॥ इत्यरे निपात्यते ॥ २॥
शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी ॥ ३९२ ॥ दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः । दुहृत् परेः पन्थकपन्थिनौ द्विट्
प्रत्यर्थ्य मित्रावभिमात्यराती ॥ ३९३ ॥ - शीयते शातयतीति वा शत्रुः “जनिहनि-" (उणा- ८०९) ॥ इति रुः, ता. देशश्च तत्र ॥१॥ प्रतिकूलः पक्षः प्रतिपक्षः ॥ १॥ प्रियते परः ॥ ३ ॥ इयति रिपुः “कस्यतिभ्या-" ॥ ( उणा- ७९८) ॥ इतीपुक् ॥ ४ ॥ शत्रुरेव शात्रवः, प्रज्ञादित्वादण् ॥ ५ ॥ प्रतीपमवतिष्ठते प्रत्यवस्थाता ॥ ६॥ प्रतीपमनीकमस्य प्रत्यनीकः ॥ ५॥ अभिमुखं यातीत्यभियातिः "अभेर्यामाभ्याम्" ॥ (उणा६६३)॥ इत्यातिः ॥ ८॥ इयर्त्यरि; "स्वरेभ्य इ." ॥ (उणा-६०६)॥ ९॥३९२ ॥ दस्यते उपक्षीयते दस्युः “यजिशुन्धि-" ॥ (उणा-८०१) ॥ इति युः॥१०॥ सपल्यास्तुल्यः सपत्नः “अः सपल्याः"॥ ७।१।११९॥इति साधुः ॥ ११ ॥ न सहतेऽसहनः ॥१२॥ विरुद्धः पक्षो विपक्षः ॥१३॥ द्वेषणशीलो द्वेषी "युजभुज-" ॥५। २ ॥ ५० ॥ इति घिनण् ॥ १४ ॥ द्वेष्टीति द्विषन् “सुग्द्विषा-" ॥५॥२॥ २६ ॥ इति अतृश् ॥ १५ ॥ वैरमस्त्यस्य वैरी ॥ १६ ॥ न हितोऽहितः ॥ १७ ॥ हन्तुमिच्छर्जिघांसुः ॥ १८ ॥ दुष्टं हृदयमस्य दुहृद् “सु