________________
अभिधानचिन्तामणौ
शलति शवति वा सुखेन यात्यनेन शुल्क: पुंक्लीबलिङ्गः “ निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपात्यते, घटन्तेऽनेन, घट्टयति वा घट्टो नदीतरस्थानम्, आदिशब्दाद् गुल्मप्रतोल्यादि, ततः प्रवेश्य निःसार्य द्रव्येभ्यो राजग्राह्यो भागोऽत्र दौ दीयते घट्टादिदेयम् ॥ १ ॥
धर्माध्यक्षस्तु धार्मिकः ॥ ३८८ ॥
धर्माधिकरणी च
२९०
धर्मस्याध्यक्षो धर्माध्यक्षः ॥ १ ॥ धर्मे नियुक्तो धार्मिकः ॥ २ ॥ ३८८ ॥ धर्मेऽधिकारोऽस्त्यस्य धर्माधिकरणी ॥ ३ ॥
अथ हृट्टाध्यक्षोऽधिकर्मिकः ।
हट्टेष्वध्यक्षो हृट्टाध्यक्षः ॥ १ ॥ अध्युपरि कर्म अस्यास्ति अधिकर्मिकः, व्रीह्यादित्वादिकः ॥ २ ॥
चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ३८९ ॥
"
चतुरङ्गस्य हस्त्यश्वरथपदातिलक्षणस्य बलस्याध्यक्षश्चतुरङ्गबलाध्यक्षः ॥ १ ॥ सेनां नयति ईष्टे सेनानीः “ क्विप् ” ॥ ५ । १ । १४८ ॥ इति क्विप् ॥२॥ दण्ड सैन्यं नयति दण्डनायकः ॥ ३ ॥ ३८९ ॥
स्थायुकोऽधिकृतो ग्रा
ग्रामेऽधिकृतो प्रामाध्यक्षः, तिष्ठत्येवंशीलः स्थायुकः “शुकमि -" ॥५॥२१४०॥ इत्युकण् ॥ १ ॥
गोपो ग्रामेषु भूरिषु ।
बहुषु प्रामेषु अधिकृतो गां भुवं पाति गोपः, गोपायतीति वा ॥ १ ॥ स्यातामन्तः पुराध्यक्षेऽन्तवै शिकावरोधिका ॥ ३९० ॥
"
अन्तःपुरेष्वधिकृतोऽन्तःपुराध्यक्षस्तत्र वंशस्यान्तरन्तवंश कुलस्त्रियः ताः सन्त्यस्यान्तर्वेशिकः, आन्तर्वेश्मिकोऽपि ॥१॥ अवरोधे नियुक्त आवरोधिकः, आन्तःपुरिकोऽपि ॥ २ ॥ ३९० ॥
अध्यक्षशेषश्चात्र
क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः ।
पुराध्यक्ष कोहपतिः पौरिको दाण्डपाशिकः ॥
शुद्धान्तः स्यादन्तः पुरमवरोधोऽवरोधनम् ।
शुद्धाः शुचयः सौविदल्ला अन्तेऽस्य शुद्धान्तः, पुंक्लीबलिङ्गः ॥ १ ॥ अन्तर्गत पुरस्य गृहस्यान्तःपुरम् ॥ २ ॥ अवरुध्यतेऽवरोधः, भुज्यादित्वात् कर्मण्यनव्यवरोधनम्, एते एकपुरुषपरिगृहीते स्त्रीसमुदाये वर्तन्ते, तन्निवासे तूपचारात् ॥ ३ ॥४॥